________________ चतुर्थः सर्गः 41 पीतः पयोनिधिर्येन, तस्य ( बहु० ) / जठराचिषि =जठरस्य अचिः, तस्मिन् (10 त०)। जीर्णता=जीर्ण + तल +टाप् +अम् / 51 // किमसुमिर्गलितंजड! मन्यसे मयि निमज्जतु भीमसुतामनः ? / मम किल अतिमाह तथिकां नलमुखेन्दुपरां विशुषस्मरः // 52 // अन्वयः-हे जड ! गलितः असुभिः भीमसुतामनो मयि निमज्जतु (इति) मन्यसे किम् ? विबुधस्मरः तदर्थिकां श्रुति नलमुखेन्दुपरां मम आह / व्याख्या हे जड-हे मूढ ( चन्द्र ) ! गलितः= गतः, असुभिः प्राणः, स्वमारणेनेति भावः / भीमसुतामनः दमयन्तीमनः, मयि = चन्द्रे, निमज्जतु= निमज्जेत, ( इति ) मन्यसे कि-जानासि किम् ? विबुधस्मरः=सुरकामः, तदर्थकां = "मृतमनश्चन्द्रम् एति' इत्यभिधेयां, श्रुति वेदवाक्यं, नलमुखेन्दु. परां=नैषधवदनचन्द्रपरां, न सामान्यचन्द्रपरामिति भावः / मममामित्यर्थः / आह किल=ब्रूते खलु / विबुधोक्तोऽर्थ एव ग्राह्य इत्यर्थः / परलोकेऽपि मे भर्ता नल एव नाऽन्य इति भावः। . ____ अनुवाद-हे मूढ (चन्द्र) ! मरनेपर दमयन्तीका मन मुझमें लीन होगा, ऐसा समझते हो क्या ? देवता अथवा विद्वान् कामदेवने मुझे “मरे हुए व्यक्तिका मन चन्द्रको प्राप्त होता है" ऐसे अर्थवाले वेदवाक्यको नलके मुखचन्द्रका प्रतिपादन करनेवाला कहा है। : टिप्पणी-भीमसुतामनः- भीमस्य सुता (10 त०), तस्या मनः (10 त०)। निमज्जतुनि +मस्ज+ लोट+तिप्, संभावनामें लोट् / विबुधस्मरः = विबुधश्चाऽसौ स्मरः ( क० धा० ) / तदर्थकासोऽर्थो यस्यां सा तदपिका, ताम् (बहु०) / "शेषाद्विभाषा" इस सूत्रसे समासान्त कप और "प्रत्ययस्थात्कात्पूर्वस्याऽत इदाप्यसुपः" इससे इत्व / नलमुखेन्दुपरां-मुखम् एव इन्दुः (रूपक० ) / नलस्य मुखेन्दुः (10 त०), तस्मिन् परा, ताम् ( स०. त०)। यह पद "श्रुतिम्" का विधेय विशेषण है / हे मूढ चन्द्र ! वेदके 'यत्राऽस्य पुरुषस्याग्नि वाक्' इत्यादि मन्त्रके अनुसार मरनेपर जीवके तत् तत् इन्द्रियोंके तत्तद् देवोंमें प्राप्त होनेके प्रसङ्गमें "मन चन्द्रको प्राप्त होता है" ऐसा कहा है, इसी कारण दमयन्तीका मन मुझे प्राप्त होगा, ऐसा समझते हो क्या ? परन्तु उस वाक्यका नलके मुखचन्द्रमें तात्पर्य है, अतः मरनेपर दूसरे जन्ममें मेरा मन नलके मुखचन्द्रको प्राप्त करेगा, यह तात्पर्य है। इस पद्यमें रूपक अलङ्कार है / / 52 //