________________ नैषधीयचरितं महाकाव्यम् सुमेरुपर्वतः, यत् = यस्मात्कारणात्, अथिसात् = याचकाऽधीनः, कृतः = नो विहितः, एवं च उत्सर्गजलव्ययः - दानसलिलोपयोगः, सिन्धुः = समुद्रः / यत् - यस्मात्कारणात्, मरुः = धन्वा, निर्जलदेश इति भावः, न कृतः = नो विहितः / तत्-तस्मात् कारणद्वयात, तेन = नलेन, द्विभागनद्धा:-द्विफालबद्धा, चिकुरा:केशाः उद्देश्यवाचकं पदमेतत् / शिरःस्थितं = स्वमस्तकस्थं, निजाऽयशोयुगं = स्वकीयाऽकीर्तियुग्मं, विधेयवाचकं पदमेतत् / अमानि = मतं, विचारितमिति भावः // 16 // अनुवादः -विभाग करके (खण्ड-खण्ड बनाकर) सुमेरुपर्वतको याचकजनोंको नहीं दिया और न तो दान करनेके समयमें जलका व्यय करके समुद्रको मरुस्थल बनाया इस कारणसे महाराज नलने दो भागोंमें बांधे गये अपने केशोंको अपने शिरमें स्थित अपने दो अकीर्तिरूप समझा // 16 // टिप्पणी-विभज्य = वि+भज्+क्त्वा ( ल्यप् ) / मेरुः = "मेरुः सुमेरु"हेमाद्री रत्नसानुः सुरालयः।" इत्यमरः / उक्त कर्ममें प्रथमा। अथिसात् अर्थ्यधीनः, "अर्थिन् शब्दसे "तदधीनवचने" इस सूत्रसे "साति" प्रत्यय / उत्सर्गजलव्ययः = उत्सर्गस्य जलं ( 10 त०), तस्य व्ययाः तः (10 त०)। मरुः - "समानी मरुधन्वानो" इत्यमरः / द्विफालबद्धाः=द्वयोः फालयोः बद्धाः, "तद्धिताऽर्थोत्तरपदसमाहारे च" इस सूत्रसे उत्तरपदसमास / चिकुराः="चिकुरः कुन्तलो वाल: कचः केशः शिरोरुहः / " इत्यमरः / " यह उद्देश्यवाचक पद है / शिरः-- स्थितं - शिरसि स्थितम् ( स० त०)-निजाऽयशोयुगं = न यशसी, ( न०) अयशसोयुगम् (10 त० ) / निजं च तत् अयशोयुगम् (क० धा० ), यह विधेयवाचक पद है / अमानि = मन्धातु से कर्ममें लुङ् / उद्देश्य वाचक "चिकुराः" के बहुवचनान्त होनेपर भी विधेयवाचक पद "निजाऽयशोयुगम्" इसके एकवचनान्त होनेपर विधेयकी प्रधानतासे क्रियापदमें एकवचन हुआ है / इस पदमें मेरु और मरु इन दोनों अप्रस्तुत पदोंकी कर्मतासे सम्बन्ध होनेसे तुल्ययोगिता अलकार है / जैसा कि उसका लक्षण है... "पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् / . . एकधर्माऽभिसम्बन्धः स्यात्तदा तुल्ययोगिता / " सान्द०१०-६६ / केशोंमें कृष्णताकी समतासे अयशका रूपण करने में रूपक अलसार है, इस प्रकार तुल्ययोगिता और रूपककी परस्परमें अनपेक्षतया स्थिति होने संसृष्टि अलङ्कार है // 16 //