________________ प्रथमः सर्ग: दरिद्रताऽभात्र, प्रणीय = निर्माय, मृषा = मिथ्या, न चक्रे = न कृतवान्, एतेन याचितपदार्थस्य दातुः कल्पपादपान्नलस्योत्कर्षाऽतिशयो द्योत्यते // 15 // . अनुवादः कल्पवृक्षको भी मात करनेवाले नलने याचकके लिलारमें “यह दरिद्र होगा" ऐसी विद्यमान ब्रह्माकी लिपिको उस याचककी दरिद्रताका दारिद्रय करके झूठा नहीं बनाया / / 15 // .. टिप्पणी- अल्पितकल्पपादपः = अल्पः कृतः अल्पितः; अल्प शब्दसे "तत्करोति तदाचष्टे" इससे णिच् प्रत्यय होकर क्त प्रत्यय / कल्प ( संकल्पिताऽर्थ) पूरकः पादपः कल्पपादपः, "शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसंख्यानम्" इस वार्तिकसे मध्यमपदलोपी समास / अल्पितः कल्पपादपो येन सः (बहु० ) / अर्थिजनस्य असन्निहितः अर्थः अस्याऽस्तीति अर्थी, 'अर्थ' शब्दसे "अर्थाच्चाsसन्निहिते" इस सूत्रसे इनि प्रत्यय / “वनीयको याचनको मार्गणो याचकार्थिनी।" इत्यमरः / अर्थी चाऽसौ जनः, तस्य (क० धा० ) / दरिद्रः दरिद्रातीति, "दरिद्रा दुर्गतो" इस धातुसे पचाद्यच् / भविता = "भू सत्तायाम्" इस धातुसे "अनद्यतने लुट्" इससे लुट् + तिप् / जानती= जागर्तीति जाग्रती, तां, "जागृ निद्राक्षये" इस धातुसे लट्के स्थानमें शतृ आदेश और स्त्रीत्वविवक्षा में टिव होनेसे "टिड्ढाणञ्" इत्यादि सूत्रसे ङीप् प्रत्यय / वधसी = वेधस इयं वैघसी, ताम्, "वेधस्" शब्दसे "तस्येदम्" इससे अण् प्रत्यय और स्त्रीत्वविवक्षामें "टिड्ढाण." इत्यादि सूत्रसे ङीप् / दारिद्रयदरिद्रतां = दरिद्रस्य भावः कर्म वा दारिद्रयं, दरिद्र + ष्यन् / दरिद्रस्य भावो दरिद्रता, दरिद्र+तल्+टाप् / दारिद्रयस्य दरिद्रता, ताम् (ष० त०)। प्रणीय प्र+नी+क्त्वा ( ल्यप् ) / मृषा यह अव्यय है / चक्रे कृ+लिट् + त। इस पद्यसे नलकी उत्कृष्ट दानशीलता प्रतीत होती है / इस पद्य में "अल्पितकल्पपादपः" इस पदसे उपमान कल्पपादपसे उपमेय नलके आधिक्य वर्णन करनेसे व्यतिरेक अलङ्कार है // 15 // विभज्य मेरुन यथिसात्कृतो न सिन्धुरुत्सर्गजलव्ययमरः / अमानि तत्तेन निजाऽयशोयुगं हिफालबद्धाश्चिकुराः शिरस्थितम् // 16 // अन्वयः-विभज्य मेरुः यत् अथिसात् न कृतः, उत्सर्गजलव्ययः सिन्धुः, यत् मरुः न कृतः, तत् तेन द्विफालबद्धा: चिकुराः शिरःस्थितं निजाऽयशोयुगम् अमानि // 16 // व्याख्या - विभज्य = विभागं कृत्वा, खण्डशो विधायेति भावः / मेरुः -