________________ 38 नैषधीयचरितं महाकाव्यम् टिप्पणी-विरहिणीवधपतकलङ्किताः-विरहिणीनां वधः (10 त०),. तेन पङ्कः (तृ० त०), तेन कलङ्किताः (तृ० त० ) / कुमुदसख्यकृतः= कुमुदैः सख्यं ( तृ० त० ), तत् कुर्वन्तीति, कुमुदसख्य++क्विप् ( उपपद० )+जस् / विलोकय -वि+लोकृ+ णिच् + लोट् + सिप् / दुर्जनलोग पापियोंको भीतर रखते हैं, सज्जनोंका बहिष्कार करते हैं, यह तात्पर्य है // 47 // अयि ! विधं परिपृच्छ गुरोः कुतः स्फुटमशिक्यत वाहवदान्यता ? ग्लपितशम्भुगलाद गरलात त्वया किमुवधो जर! वा वडवानलात् ? // 48 // अन्वयः-अयि ! विधू परिपृच्छ / "हे जड ! त्वया दाहवदान्यता कि ग्लपितशम्भुगलात् गरलात् वा उदधो वडवाऽनलात् कुतो गुरोः स्फुटम् अशिक्ष्यत? . ____ व्याल्या-अयि हे सखि ! विधं - चन्द्रमसं, परिपृच्छ अनुयुक्व, हे जड%=हे मूढ ! त्वया भवता, दाहवदान्यता=सन्तापदायकत्वं, दाहकत्वमिति भावः / कि, ग्लपितशम्भुगलात् - ग्लापितशिवकण्ठात्, गरला= विषाद, कालकूटादिति भावः / वा=अथवा, उदधौसमुद्रे, वडवाऽनलात् = वडवाऽग्नेः, कुतः=कस्मात्, गुरोः=शिक्षकात्, स्फुटव्यक्तं, यथा तथा, अशिक्ष्यत=शिक्षिता, अभ्यस्तेति भावः / ___ अनुवाद-हे सखि ! चन्द्रमासे पूछो-“हे मूढ ! तुमने यह दाहकत्व क्या शिवजीके गलेको जलानेवाले विष( कालकूट )से अथवा समुद्र में वडवाऽग्निसे किस गुरुसे स्पष्ट रूपसे सीख लिया ? टिप्पणी-दाहवदान्यता दाहस्य वदान्यता (10 त०)। ग्लपित. शम्भुगलात् =शम्भोगल: (10 त० ), ग्लपितः शम्भुगलो येन तत, तस्मात् ( बहु० ) / वडवानलात् =वडवामुखोऽनलो वडवाऽनलः, तस्मात् ( मध्यमपदलोपी० ) / गुरोः="आख्यातोपयोगे" इससे अपादानसंज्ञा होकर पञ्चमी / अशिक्यत= "शिक्ष विद्योपादाने" धातुसे लङ्+त ( कर्ममें ) // 48 // अयमयोगिवधूवधपातमिमवाप्य दिवः खलु पात्यते। शितिनिशाहवि स्फुटदुत्पतत्कणगणाऽधिकताकिताऽम्बरः // 4 // अन्वयः-अयम् अयोगिवधूवधपातकः प्रमिम् अवाप्य शितिनिशादृषदि स्फुटदुत्पतत्कणगणाऽधिकतारकिताऽम्बरः ( सन् ) दिवः, पात्यते खल।