________________ चतुर्षः सर्गः .. व्याख्या-अयं-विधुः, अयोगिवधूवधपातकः-वियोगिस्त्रीहिंसापापैः ( करणः), भ्रमि-भ्रमणम्, अवाप्य प्रापप्य, शितिनिशादृषदि-कृष्णपक्षरात्रिरूपशिलायां, स्फुटदुत्पतत्कणगणाऽधिकतारकिताऽम्बर:-विदलदुच्छलल्लेशसमूहप्रचुरतारकवत्कृताकाशः सन्, दिवः=अन्तरिक्षात्, पात्यते-निपात्यते, खल=निश्चयेन / अनुवाद-यह चन्द्रमा वियोगिनी स्त्रियोंकी हिंसाके पापोंसे घुमाया जाकर कृष्णपक्षकी रात्रिरूप शिलामें फूटकर ऊपर उछलते हुए खण्डोंसे आकाशको अधिक तारायुक्त करता हुआ आकाशसे पटका जाता है। टिप्पणी-अयोगिवधूवधपातकैः=न योगः अयोगः ( ना० ), सोऽस्ति यासां ता अयोगिन्यः, अयोग + इनि+ डीप, अयोगिन्यश्च ता वध्वः (क. धा० ), तासां वधः (10 त० ), तस्य पातकानि, तः (10 त०)। अवाप्य% अव-उपसर्गपूर्वक णिजन्त 'आप्ल' धातुसे क्त्वा ( ल्यप् ) "विभाषाऽपः" इससे विकल्प होनेसे एक पक्ष में अय् आदेश नहीं हुआ। शितिनिशादर्षदि=शितिश्चाऽसौ निशा ( क० धा० ), "शिती धवलमेचको" इत्यमरः / शितिनिशा एव दृषद, तस्याम् ( रूपक० ) / स्फुटदुत्पतत्कणगणाऽधिकतारकिताऽम्बरः कणानां गणाः (10 त० ), * स्फुटन्तश्च ते उत्पतन्तः (क० धा० ), ते च ते कणगणाः (क० धा० ), तारकितम् अम्बरं यस्मात् सः (बहु० ), अधिक ( यथा तथा ) तारकिताऽम्बरः ( सुप्सुपा० ), स्फुटदुत्पतत्कणगणः अधिकतारकिताऽम्बरः (तृ० त०)। दिवः=अपादानमें पञ्चमी / पात्यते-पत्न गि+लट् + त ( कर्ममें ) / इस पद्यमें रूपक अलङ्कार है / उत्कट पाप करनेवाले लोग शहरमें घुमाकर पत्थरपर पटककर मारे जाते हैं, यह भाव है॥ 49 // स्वमभिधेहि विधं सखि ! मगिरा किमिदमीहगधिक्रियते स्वया। .. न गणितं यदि जन्म पयोनिधौ, हरशिरः स्थितिभूरपि विस्मृता ? // 50 // ___ अन्वयः-हे सखि ? त्वं मदगिरा विधुम् अभिधेहि-"त्वया इदम् ईदृक् किम् अधिक्रियते ? पयोनिधी जन्म म गणितं यदि, हरशिरःस्थितिभूः अपि विस्मृता? ध्याल्या-हे सखि हे वयस्ये ! त्वं, मगिरामद्वचनेन, विधं == चन्द्रमसम्, अभिधेहि वद, उपालभस्वेति भावः ? त्वया-भवता, महाकुलप्रसूतेनेति भावः / इदम् एतत्, ईदृक्-एतादृशं, स्त्रीवधस्वरूपं कर्मेति भावः /