________________ चतुर्थः सर्गः व्याल्या-दहनजा=अग्निजन्या, अग्निदाहजन्येति भावः / दवथुव्यथा तापदुःखं, पृथुः=अधिका, न, ( किन्तु ) विरहजा एव=वियोगजन्या एव, दवथुव्यथेति शेषः / पृथुः - अधिका। ईदृशं न यदि इदम् इत्थं न चेत्, स्त्रियः= नार्यः, अपासुं=मृतं, प्रियं भर्तारम्, उपासितुं=सेवितुं, प्राप्तुमिति भावः / उधुराः-निष्प्रतिबन्धाः सत्यः / कथं =किमर्थम्, आशु शीघ्र, दहनम् =अग्नि, विशन्ति प्रविशन्ति / अनुवाद-अग्निसे उत्पन्न तापका दुःख अधिक नहीं है, किन्तु वियोगसे उत्पन्न तापका दुःख ही अधिक है, ऐसा नहीं होता. तो स्त्रियां मरे हुए पतिको प्राप्त करनेके लिए बिना रुकावटके ही कैसे शीघ्र अग्निमें प्रवेश करती। टिप्पणी-दहनजा-दहनाज्जाता, दहन + जन् +ड + टाप्+सु / दव. -'थुव्यथा=दवथोर्व्यथा ( 10 त०)। विरहजा=विरह+जन् +ड+टाप्+ सु / अपासुम्-अपगता असवो यस्य सः, तम् ( बहु० ) / उपासितुम् = उप + आस् +तुमुन् / उधुरा:- उद्गता धूः यासां ता ( बहु० ). "ऋक्पूरब्धूःपथामानक्षे" इस सूत्रसे समासान्त अकार / इस पद्यमें कार्यसे कारणका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 46 // . हृदि लुठन्ति कला नितराममूविरहिणीवपकविताः। कुमुदसल्यकृतस्तु बहिष्कृतः, सखि ! विलोकय दुविनयं विधोः // 47 // अन्वयः-विरहिणीवधपङ्ककलङ्किताः अमूः कलाः हृदि नितरां लुठन्ति / कुमुदसख्यकृतस्तु कलाः बहिष्कृताः / हे सखि ! विधोः दुविनयं विलोकय / - व्याया-विरहिणीवधपङ्ककलङ्किताः वियोगिनीहिंसापापसञ्जातकलङ्काः, भमः= दृश्यमानाः, कलाः=षोडशभागाः, हृदि हृदये, अभ्यन्तर इति भावः / नितरां सुतरां, लुठन्ति वर्तन्ते / परं कुमदसख्यकृतस्तु-कैरवमैत्रीकारि यस्तु, विशुद्धा इति भावः / कलाः=षोडशभागाः, बहिष्कृताः=दूरत एव वृताः / हे सखि-हे वयस्ये ! विधोः चन्द्रमसः, दुविनयंदोर्जन्यं, विलोकय= पश्य, दुर्जनाः पापान समीपे स्थापयन्ति सुकृतिनो बहिष्कुर्वन्तीति भावः / / अनुवाद-वियोगिनियोंकी हत्याके पापसे कलङ्कित चन्द्रमाकी ये कलाएँ हृदयमें रहती हैं, परन्तु कुमुदोंके साथ मित्रता करनेवाली कलाओंको उसने बाहर कर दिया है। हे सखि ! चन्द्रमाकी दुर्जनताको देखो।