SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ नषधीयचरितं महाकाव्यम् युगके समान होता है, संयोगियोंको एक युग भी संयोगके कारण एक क्षणके समान प्रतीत होता है, यह तात्पर्य है // 44 // जनुरघत्त सती स्मरतापिता हिमवतो न तु तन्महिमावता। ज्वलति फालतले लिखितः सतीविरह एव हरस्य न लोचनम् // 45 // अन्वयः-सती स्मरतापिता ( सती ) हिमवती जनुः अधत्त, तन्महिमादता तु न अधत्त / हरस्य फालतले लिखितः सतीविरह एव ज्वलति लोचनं न (ज्वलति ) / व्याख्या-सती= दक्षपुत्री, स्मरतापिता=कामसन्तापिता, विरहाऽग्नितप्ता सतीति भावः / हिमवतः हिमालयात्, जनुःजन्म, अधत्त-धृतवती, अङ्गीकृतवतीति भावः / तन्महिमादता-हिमालयमहत्त्वेन सजाताऽऽदरा सती तु, न अधत्त- जन्म नो धृतवतीति भावः / एवं च हरस्य =शिवस्य, फालतले =भालतले, लिखितः=विन्यस्तः, सतीविरह एव=दाक्षायणीवियोग एव, ज्वलति=दीप्यते, लोचनं नेत्रम्, अग्निरूपं तृतीयं नेत्रमिति भावः, ननो ज्वलति / अनुवाद-सतीने कामदेवसे सन्तप्त होकर ( तापशान्तिके लिए ) हिमालयसे जन्म लिया, न कि हिमालयके महत्त्वमें आदर कर ( जन्म लिया ) / इसी तरह महादेवके ललाटमें लिखा गया सतीका विरह ही जल रहा है, न कि अग्निरूप तृतीय नेत्र ( जल रहा है ) / टिप्पणी-स्मरतापिता-स्मरेण तापिता (तृ० त०), हिमवतःहि+मतुप् + ङस् / जनुः="जनुर्जननजन्मानि" इत्यमरः। अधत्त= धा+लङ्+त / तन्महिमादृता-तस्य महिमा (प० त० ), तस्मिन् आदता ( स० त०)। हरस्य =हन + अच् + हस् / फालतले =फालस्य तलं, तस्मिन् ( 10 त०)। सतीविरहः=सत्या विरहः (10 त०)। ज्वलति = ज्वल + लट् +तिप् / इस पद्यमें अपह्नति अलङ्कार है / / 45 // बहनजा न पृपुर्दवयष्यया, विरहर्जव पृथुठीब नेवशम् / .. वहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमपासितुमधुराः // 46 / / अन्वयः-दहनजा दवथुष्यथा पृथुः न, ( किन्तु ) विरहजा एव पृथुः / ईदृशं न यदि, स्त्रियः अपासुं प्रियम् उपासितुम् उद्धराः ( सत्यः ) कथम् आशु दहनं विशन्ति ?
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy