________________ चतुर्थः सर्गः निन्दितचन्द्रया=निन्दितः चन्द्रः यया सा (बहु०), बहु (यथा तथा ) निन्दितचन्द्रा, तया ( सुप्सुपा० ) / स्तुतविधुन्तुदया=विधुं तुदतीति विधुन्तुदः, विधुउपपदपूर्वक तुद धातुसे "विध्वरुषोस्तुदः" इस सूत्रसे खश् प्रत्यय, "अरुद्विषदजन्तस्य मुम्" इस सूत्रसे मुम् आगम ( उपपद०), स्तुतो विधुन्तुदो यया सा, तया ( बहु० ) / अश्रुविमित्रमुखी अभिविमिश्रम् (तृ० त० ), तत् मुखं यस्याः सा ( बहु०) / निजगदे=नि + गद+लिट् ( कर्ममें )+त // 43 // नरसुराऽज्जभुवामिव यावता भवति यस्य युगं यदनेहसा। विरहिणामपि तव्रतववक्षणमितं न कषं गणिताऽऽगमे ? // 4 // - अन्वयः-नरसुराऽब्जभुवाम् इव यावता अनेहसा यस्य यत् युगं भवति, गणिताऽऽगमे, विरहिणां तत कथं रतवावक्षणमितं न ? व्याल्या-नरसुराऽब्जभुवाम् इव=मनुष्य-देव-ब्रह्मणाम् इव, यावता= यत्परिमाणेन, अनेहसा=कालेन, यस्य-प्राणिनः, यत्, युगं निर्दिष्टकालः, भवति, गणितागमे गणितशास्त्र, तत्सर्वं वक्तव्यमिति शेषः / विरहिणांवियोगिनां, तद्=युगं, कथं -किमिति, रतवावक्षणमितम् = अवियुक्ततरुणकालगणितं, न-न वर्तते ? अनुवाद-मनुष्य, देवता और ब्रह्माजीके समान जितने कालसे जिस प्राणीका युग होता है, गणितशास्त्रमें वियोगियोंके युगकी क्यों न बिछुड़े हुए तरुणोंके कालसे गणना की गयी ? - टिप्पणी-नरसुराब्जभुवाम् =अब्जात् भवतीति अब्जभूः, अब्ज+भू+ क्विप् ( उपपद०), नराश्च सुराश्च अब्जभूश्च नरसुराजभुवः, तेषाम् (द्वन्दः ) / गणिताऽऽगमे गणितस्य आगमः, तस्मिन् (प० त०) / विरहिणाविरह+इन् + आम् / रतवावक्षणमितं=युवतयश्च युवानश्च युवानः; "पुमान् स्त्रिया" इससे एकशेष / रतम् ( सुरतम् ) अस्ति येषां ते रतवन्तः, रत+मतुप, रतवन्तश्च ते युवानः (क० धा०), तेषां क्षणः (ष० त०), तेन मितम् (10 त०)। जैसे मनुष्योंके एक वर्षमें देवताओंका एक दिन होता है। बारह हजार दिव्य वर्षोंकी एक चौकड़ी होती है / वैसी एक हजार चौकड़ीमें ब्रह्माका एक दिन होता है और वैसी ही चौकड़ी में एक रात होती है, यह सब परिगणन किया है, परन्तु वियोगियोंका वह युग, संयुक्त दम्पतियोंके कालके समान क्यों परिगणित नहीं हुआ / वियोगियोंको एक क्षण भी वियोगके कारण