SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् अकारि - कृता, स्फुटम् = इव, धानुष्का शरसमाप्तो पाषाणादिनाऽपि वैरिणं प्रहरन्तीति भावः। अनुवाद-दमयन्तीको अत्यन्त निशाना बनानेवाले और सम्पूर्ण पुष्परूप अपने बाणोंके समाप्त होनेसे फलोंको भी छोड़ते हुए कामदेवने दमयन्तीकी छातीमें मानों कुचरूप दो ताड़के फलोंका अर्पण भी कर दिया है। टिप्पणी-अतिशरव्ययता-अतिशरव्ययं करोतीति अतिशरव्ययम्, तेन, अति-उपपदपूर्वक शरव्य शब्दसे "तत्करोति तदाचष्टे" इस सूत्रसे णिच् + लट् (शतृ )+टा / निखिलपुष्पमयस्वशरव्ययात-पुष्पाणि एव पुष्पमया:, पुष्प + मयट् (स्वार्थमें )+जस् / स्वस्य शराः ( 0 त०), पुष्पमयाश्च ते स्वशराः (क० धा० ), निखिलाश्च ते पुष्पमयस्वशराः (क० धा० ), तेषां व्ययः, तस्मात् (ष० त०)। मुञ्चता=मुच्ल + लट् (शतृ०)+टा / तदुरसि% तस्या उरः, तस्मिन् (10 त०)। स्तनतालयुगाऽपंणा=स्तनी एव तले (रूपक०), तयोः युगम् (10 त०), तस्य अर्पणा (ष. त०) / अकारि + लुङ ( कर्ममें )+त / स्फुटम् - यह उत्प्रेक्षाका द्योतक शब्द है / इस पद्यमें रूपक और उत्प्रेक्षा अलङ्कार है // 42 // . अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुन्तुदया च तया बहु। पतितया स्मरतापमये गदे निजगदेऽविमिश्रमुखी सखी // 43 // मन्वयः-अथ स्मरतापमये गदे पतितया ( अत एव ) मुहुः बहुनिन्दितचन्द्रया मुहुः स्तुतविधुन्तुदया च तया अश्रुविमिश्रमुखी सखी निजगदे / ग्याल्या-अथ =अनन्तरं, स्मरतापमये कामज्वररूपे, गदेरोगे, पतितया=निमग्नया, अत एव, मुहुः वारं वारं, बहुनिन्दितचन्द्रया अधिकग. हितसोमया, मुहुः=वारं वारं, स्तुतविधुन्तुदया च=प्रशंसितसंहिकेयया च, वयस्या, निजगदे-निगदिता। अनुवाद-तब कामज्वररूप रोगमें निमग्न अत एव वारंवार चन्द्रमाकी निन्दा करनेवाली और वारंवार राहुकी तारीफ करनेवाली दमयन्तीने आंसुओंसे मिश्रित मुखवाली ( रोती हुई ) अपनी सखीको कहा। टिप्पणी-स्मरतापमये स्मरस्य तापः (100), स्मरताप एव स्मरतापमयः, तस्मिन्, स्मरताप+मयट् ( स्वार्थमें )+ङि / गदे="रोगव्याधिग. दाऽऽमयाः" इत्यमरः / पतितया=पत+क्त ( कर्ता )+टाप्+टा। बहु
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy