SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः मनसिजस्य मनसि जायत इति मनसिजः, तस्य, मनस्+जन् +5 (उपपद०) + ङस् / अलक् समास / दहनाऽस्त्रं = दहनस्य अस्त्रं, तत् (प० त०)। विमृश्य=वि + मृश् + क्त्वा ( ल्यप् ) अश्रुमिषात् =अश्रुणो मिषं, तस्मातु (10 त०)। वारुणं-वरुणो देवता अस्य, तद, वरुण शब्दसे "साऽस्य देवता" इस सूत्रसे अण् प्रत्यय / तदुचितं तस्य उचितं, तत् (10 त० ) / प्रतिशस्त्रं=प्रतिकूलं शस्त्रं, तत् ( गति०)। उपाददेउप+आ+दा+लिट् +त / इस पद्यमें अपह्नति और प्रतीयमानोत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 38 // . अतनुना नवमम्बुवमाम्बुदं सुतनुरस्त्रमुवस्तमवेक्ष्य सा। उचितमायतनि:श्वसितच्छलाच्छ्वसनमस्त्रममुञ्चदम प्रति // 3 // अन्वयः-सा सुतनुः नवम् अम्बुदम् ( एव ) अतनुना उदस्तम् आम्बुदम् अस्त्रम् अवेक्ष्य आयतनिःश्वसितच्छलात् अमुं प्रति उचितं श्वसनम् अस्त्रम् अमुञ्चत् / व्याल्या-सा प्रसिद्धा, सुतनुः=सुन्दरी भैमी / नवं नूतनम्, अम्बुदं= मेघम् एव, अतनुना=अनङ्गेन, कामदेवेन, उदस्तम् = उत्क्षिप्तम्, आम्बुदं= मेघदैवतम्, अस्त्रम् आयुधं, पर्जन्याऽस्त्रमिति भावः / अवेक्ष्य =दृष्ट्वा, मायतनिःश्वसितच्छलात् -दीर्घनिःश्वासमिषात् / अमुं प्रति=अम्बुदं प्रति, उचितं ==योग्यं, प्रतीकारसमर्थमिति भावः / श्वसनं वायुस्वरूपम्, अस्त्रम् आयुधम्, अमुञ्चत् = अत्यजत्, प्रयुक्तवतीति भावः / मेघदर्शनात्प्रदीप्तमदनज्वरा सा दीर्घमुष्णं च निःश्वसितवतीति भावः। .. अनुवाद-सुन्दरी दमयन्तीने कामदेवसे प्रेरित मेषरूप पर्जन्य अस्त्रको देखकर लम्बे निःश्वासके छलसे मानो उस( पर्जन्य अस्त्र )के प्रति उचित वायव्य अस्त्रको छोड़ा। - टिप्पणी-सुतनुः-शोभना तनुः यस्याः सा (बहु० ) / अम्बुदम् अम्बु +दा+क+अम् ( उपपद०)। अतनुना=अविद्यमाना तनुः यस्य सः, तेन (नब्बहु.)। उदस्तम् - उद्+असु+क्त+अम् / बाम्बुदम् = अम्बुद+ म+अम् / अवेक्ष्यअव+ ईन+क्त्वा ( ल्यप् ) / आयतनिःश्वसितच्छलात्-आयतं च तत् निःश्वसितम् (क० घा० ) / तस्य छलं, तस्मात् (10 त०)। अमुच मुल+ल+तिप् / इस पद्यमें अपह्नति और प्रतीयमानोत्प्रेक्षाका सबूर है // 39 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy