________________ नैषधीयचरितं महाकाव्यम् पञ्चतया = पञ्चसंख्यत्वेन, मरणेन च, योजयितुं संयोजयितुम्, ऐहत = अचेष्टत, नियतं सत्यम् / / अनुवाद-कामदेवका बाण (पुष्प ) जैसे विजयका साधनभूत अस्त्र होकर उत्कर्षपूर्वक रहता है, वैसे ही वे दमयन्ती भी कामदेवके विजयका साधनभूत. अस्त्र होकर उत्कर्षपूर्वक रहती हैं। इस कारणसे कामदेवने अपने बाणोंकी तरह उनको भी पांच संख्याओंके तौरपर वा मरणसे संयुक्त करनेके लिए मानों चेष्टा की है। टिप्पणी-रतिपतेः=रतेः पतिः, तस्य (10 त० ) / विजयाऽस्त्र= विजयस्य अस्त्रम् (10 त०)। भीमसुता=भीमस्य सुता (प० त० ) / स्वविशिखान् =स्वस्य विशिखाः, तान् (प० त० ) / पञ्चतया=पञ्चानां भावः पञ्चता, तया, पञ्चन् +तल+टाप् +टा। "पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च" इति विश्वः। योजयितुं-युज+णि+तुमुन् / ऐहत=ईह+ लङ्+त / नियतम्=यह उत्प्रेक्षाका वाचक शब्द है। इस पद्यमें उपमा और उत्प्रेक्षाका सकर अलङ्कार है / / 37 / / शशिमयं वहनाऽस्त्रमुविस्वरं मनसिजस्य विमृश्य वियोगिनी। मटिति वारणममिषावसो तदुषितं प्रतिशस्त्रमुपाददे // 38 // अन्वयः-वियोगिनी असौ उदित्वरं शशिमयं मनसिजस्य दहनाऽस्त्रं विमृश्य झटिति अश्रमिषात् वारुणं तदुचितं प्रतिशस्त्रम् उपाददे। . व्याल्या-वियोगिनी-विरहिणी, असो-दमयन्ती, उदित्वरम् =उद्यत् शशिमयं चन्द्ररूपं, मनसिजस्य कामदेवस्य, दहनास्त्रम् =आग्नेयास्त्रं, विमृश्य=आलोच्य, झटिति- सत्वरम्, अभ्रमिषात बाष्पच्छलात्, वारुणं = वरुण दैवतं, तदुचितम् -आग्नेयास्त्रप्रतिकारयोग्यं, प्रतिशस्त्र प्रतिकूलमायुधम्, उपाददेउपगृहीतवती, प्रयुक्तवतीति भावः / चन्द्रोदयस्य असावा. केवलमरोदीदिति भावः। ___ अनुवाद-विरहिणी दमयन्तीने उदित चन्द्ररूप कामदेवके आग्नेय अस्त्रको विचार करके झटपट आंसूके बहानेसे वरुण देवतावाले आग्नेय अस्त्रको हटाने में समर्थ प्रतिकूल शस्त्रका ग्रहण किया। टिप्पणी -वियोगिनी वियोग+इनि+डीप+सु। उदित्वरम् = उद्-उपसर्गपूर्वक इण् धातुसे' "इनशजिसतिभ्यः क्वरप्" इस सूत्रसे क्वरप् प्रत्यय / शशिमयं = शशी एव, तत्, शशिन्+मयट् ( स्वरूप अर्थमें )+सु।