________________ 28 नैषधीयचरितं महाकाव्यम् तिप् / दमयन्तीके बांहोंने मृणाललताको जीत लिया था, इसलिए उन्होंने शीतलताके लिए उनसे छातीमें रक्खी गई मृणाललता लज्जासे मानों विवर्ण हो गई, यह तात्पर्य है / इस पद्यमें प्रतीयमानोत्प्रेक्षा है // 34 // पिकरुतश्रुतिकम्पिनि शवलं हृदि तया निहितं विचलन बमो। सतततद्गतहृच्छयकेतुना हमिव स्वतनूघनर्षिणा // 35 // अन्वयः-तया पिकरुतश्रुतिकम्पिनि हृदि निहितं विचलत् शैवलं स्वतनूधनधर्षिणा सतततद्गतहृच्छयकेतुना हतम् इव बभी। .. व्याख्या-तया = दमयन्त्या, पिकरुतश्रुतिकम्पिनि = कोकिलकूजितश्रवण. कम्पमाने, विरहत्वादिति शेषः / हृदि = वक्षसि, निहितं =निक्षिप्तं, शैत्याऽर्थमिति शेषः / विचलत् = कम्पमानं सत्, आधारचलनादिति भावः / शवलं - शेवलः, स्वतनूघनर्षिणाशवलशरीरभृशसर्षिणा, शैवलमत्स्ययोयोरपि जलचरत्वादिति भावः / सतततद्गतहृच्छयकेतुना=निरन्तरभैमीहृदयस्थकामध्वजेन, मत्स्येनेति भावः, हतम् इव ताडितम् इव, मत्स्यो हि शैवले घर्षणं करोतीति भावः / बभी= शुशुभे / अनुवाद-कोयलका कूजित सुननेसे कम्पित अपनी छातीमें दमयन्तीसे रक्खा गया शैवल ( सेवार ), आधारभूत दमयन्तीकी छातीके कम्पित होनेसे कम्पित होता हुआ अपने शरीरको अत्यन्त रगड़नेवाली, निरन्तर दमयन्तीके हृदय में स्थित कामदेवके ध्वजभूत मछलीसे मानों ताडित होकर शोभित हुआ। टिप्पणी-पिकरुतश्रुतिकम्पिनि=पिकस्य रुतं ( 10 त०), तस्य श्रुतिः (प० त० ), तया कम्पते तच्छीलं, तस्मिन्, पिकरुतश्रुति+कपि+णिनि +टा ( उपपद० ) / विचलत् =वि+चल + लट् +शत+ सु / स्वतनूघनर्षिणा= स्वस्य तनूः (10 त० ), घनं घर्षतीति तच्छील: घनघर्षी, घन+घृष+ णिनि+सु ( उपपद०), स्वतन्वा घनघर्षी, तेन ( त० त० ) / सतततद्गत. हृच्छय केतुना तद् गतः (द्वि० त० ), सततं तद्गतः ( सुप्सुग०), हृदि शेते इति हृच्छयः, हृद् + शी+खर (उपपद०), सतततद्गतश्चाऽसौ हृच्छयः (क० धा० ), तस्य केतुः, तेन (10 त०)। हतं हन् + क्त+सु। बभी = भा+लिट् + तिप / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 35 // न खल मोहवशेन तदाननं नलमनः शशिकान्तमबोधि तत् / इतरथा युदये शशिस्ततः कथमसुलवधमयं पयः // 36 //