SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः अनुवाद-दमयन्तीने कामदेवकी बाणपङ्क्तिरूप सर्पके दंशनसे फैलनेवाले वियोगरूप विषसे विह्वल होकर सूर्य की किरणोंसे पीडित चन्द्रकलाकी तरह . किस पुरुषको शोक-समुद्रमें नहीं डाला ? टिप्पणी-अनङ्गेत्यादिः = अनङ्गस्य शराः (10 त० ), तेषाम् आवलि: (10 त०), सा एव पन्नगाः ( रूपक० ), तेषां क्षतं (ष० त०), तेन विसारि ( तृ० त० ) / वियोग एव विषम् (रूपक०), अनङ्गशरावलिपनगक्षतविसारि च तत् वियोगविषम् ( क० धा० ), तेन अवशा ( तृ० त० ) / खरांऽशुकरादिता खराः ( तीक्ष्णाः ) अंशवो यस्य सः ( बहु० ) / तस्य कराः (ष० त. ), तै० अदिता (तृ० त० ) / शशिकला शशिनः कला (प० त० ) / करुणनीरनिधो नीराणां निधिः ( ष० त०), करुण एव नीरनिधिः, तस्मिन् ( रूपक० ) / निदधौ-नि+धा+लिट्+त। इस पद्यमें रूपक और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 33 // ज्वलति मन्मथवेदनया निजे हदि तयामृणाललतापिता। स्वजयिनोस्त्रपया सविधस्थयोर्मलिनतामभजन् भुजयोभृशम् // 34 // अन्वयः-तया मन्मथवेदनया ज्वलति निजे हृदि अर्पिता आईमृणाललता स्वजयिनोः सविधस्थयोः भुजयोः प्रपया भृशं मलिनताम् अभजत् / व्याख्या-तया= दमयन्त्या, मन्मथवेदनया- मदनज्वरदुःखेन, ज्वलतिसन्तप्ते, निजे = स्वकीये, हृदि =वक्षसि, अर्पिता= निहिता, आर्द्रमृणाललता सरसबिसवल्ली, स्वजयिनोः= आत्मजेत्रोः, सविधस्थयोः समीपस्थितयोः, भुजयोः=दमयन्तीबाह्वोः, अपया = लज्जया इव, भृशम् =अत्यर्थ, मलिनतां मलीमसतां, विवर्णतामिति भावः / अभजत प्राप्तवती। / अनुवाद - कामज्वरके सन्तापसे जलती हुई अपनी छातीमें दमयन्तीसे रक्खी गई सरस कमललताने अपनेको जीतनेवाले समीपमें स्थित दमयन्तीके दोनों बाहोंकी मानों लज्जासे अत्यन्त विवर्णताको धारण किया। टिप्पणी-मन्मथवेदनया=मन्मथस्य वेदना, तया (ष० त०) / ज्वलति: ज्वल + लट् (शत)+डि / आर्द्रमृणाललता- मृणालस्य लता (10 त०), आर्द्रा चाऽसौ मृणाललता (क० धा० ) / स्वजयिनोः=स्वां जयत इति स्वजयिनी, तयोः, स्व+जि+इनि+ओस् / सविधस्थयोः सविधे तिष्ठत इति सविधस्थी, तयोः, सविध+ स्था+क+ओस् ( उपपद०)। मलिनतां= मलिनस्य भावः, तत्ता, ताम्, मलिन+तल् +अम् / अभजत भज+ला+
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy