________________ चतुर्थः सर्गः 23 तः (10 त०)। अर्पितपाण्डिममण्डना=पाण्डोर्भावः पाण्डिमा, पाण्डु शब्दसे "पृथ्वादिभ्य इमनिज्वा" इस सूत्रसे इमनिच् प्रत्यय / अपितः पाण्डिमा एव मण्डनं यस्याः सा ( बहु० ) / विषधराऽऽभबिसाऽऽभरणा=धरतीति धरः, धून + अच्, विषस्य धरः (10 त०), विषधरस्येव आभा यस्य तत् ( ब्यधिकरण बहु० ), विषधराऽऽभं विसम् एव आभरणं यस्याः सा (बहु०)। रतिपति =रतेः पतिः, तम् (10 त०), "प्रति"के योगमें द्वितीया। शम्भुविभीषिकां=शम्भोविभीषिका, ताम् (प० त०) / दधे-धा+लिट् + त / इस पद्यमें प्रतीयमानोत्प्रेक्षा है / / 27 // . . विनिहितं परितापिनि चन्दनं हृदि तया भृतबुद्बुदमावभौ / उपनमन् सुहृदं हृदयेशयं विषुरिवागतोपरिग्रहः // 28 // अन्वयः तया परितापिनि हृदये विनिहितं भृतबुबुदं चन्दनं सुहृदं हृदयेशयम् उपनमन् अङ्कगतोडुपरिग्रहः विधुः इव आवभौ। . व्याख्या-तया=दमयन्त्या, परितापिनि=विरहसन्तप्ते, हृदये = स्ववक्षसि, विनिहितं निक्षिप्त, भृतबुबुदम् = अतिक्वाथजलं, चन्दनं - श्रीखण्डद्रवं, सुहृदं मित्रं, हृदयेशयंकामदेवम्, उपनमन् =उपसर्पन् / अङ्कगतोडुपरिग्रहः-निकटस्थतारकापरिकरः, विधुः इव =चन्द्र इव, आबभी =शुशुभे। अनुवाद-दमयन्तीने विरहसे सन्तप्त अपने हृदय में रक्खा गया बुलबुला वाला चन्दनका द्रव अपने मित्र कामदेवके पास जाता हुआ निकटस्थ ताराओंसे युक्त चन्द्रमाके समान शोभित हुआ। टिप्पणी-परितापिनि=परि+तप+णिनि+डि / भृतबुबुदं=भृतो बुबुदो येन तत् ( बहु० ) / हृदयेशयम् --हृदये शेत इति हृदयेशयः, तम् / हृदय उपपदपूर्वक "शीङ् स्वपने" धातुसे "अधिकरणे शेतेः" इस सूत्रसे अच् प्रत्यय (उपपद०)+अम् / "शयवासवासिष्वकालात्" इससे अलक् / उपनमन् - उप + नम् + लट् ( शतृ.)+सु / अङ्कगतोडुपरिग्रहः= अङ्क गतः ( द्वि. त०), अङ्कगत उडूनि एव परिग्रहः यस्य सः (बहु० ) / आबभौ=आङ्+ भा+लिट् + तिप् / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 28 // स्मरहुताऽशनदीपितया तया बहु मुहुः सरसं सरसीव्हम् / धयितुमर्धपये इतमन्तरा वसितनिमितममरमुग्मितम् // 26 //