________________ चतुषः सर्गः 25 व्याख्या-विदर्भभुवः वेदाः, दमयन्त्याः। विनमदास्यतया=नम्रा. ननत्वेन हेतुना, अश्रुभृति=नयनजलधारिणि, अश्रुसिक्त इति भावः / हृदि= उरःस्थले, स्फुटं = व्यक्तं, प्रतिबिम्बितं =प्रतिफलितं, वैमल्यादिति शेषः / मुखदगोष्ठं वदननयनाऽधरं, मनोभुवा=कामेन, तदुपमाकुसुमानितदोपम्यपुष्पाणि, कमलं, नीलकमले, बन्धूकपुष्पे च, पञ्चधा स्थितानीति भावः / अखिला:=समस्ताः, पञ्चाऽपीति भावः / शराः=बाणा:, अरोपिरोपितम् / अनुवाद-दमयन्तीके नम्रमुख होनेसे आंसुओंसे सिक्त हृदयमें व्यक्त रूपसे प्रतिबिम्बित मुख, नेत्र और ओष्ठको कामदेवने उनके उपमाके फूलोंको ( कमलको दो नीलकमलोंको और दो बन्धुक पुष्पोंको ) पांचों बाणोंके रूप में आरोपित कर दिया / टिप्पणी-विदर्भभुवः विदर्भ + भू +क्विप् + ङस् / विनमदास्यतया= विनमत् आस्यं यस्याः सा विनमदास्या ( बहु० ), तस्या भावस्तत्ता, तया विनमदास्या+तल् + टाप् +टा। अश्रुभृति अर्थ बिभर्तीति, तस्मिन्, अश्रु+भृ+क्विप्+ङि / मुखदृगोष्ठं-मुख च दृशी च ओष्ठो च, प्राण्यङ्ग होनेसे "द्वन्द्वश्व प्राणितूर्यसेनाऽङ्गानाम्" इस सूत्रसे समाहारमें द्वन्द्व / तदुपमाकुसुमानि-उपमायाः कुसुमानि ( 10 त०), तस्य उपमाकुसुमानि (ष० त०)। अरोपि=रुह + णिच् + लुङ्+त ( कर्ममें ) / दमयन्तीके अश्रुसिक्त वक्ष:स्थल में प्रतिबिम्बित मुख, दो नेत्र और दो ओष्ठ-ये पांच अवयव कामदेवके आरोपित पांच बाणोंके समान देखे गये, यह तात्पर्य है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 25 // विरहपाण्डकपोलतले विषुयंधित भीमभुवः प्रतिविम्बितः / अनुपलक्ष्यसितांऽशतया मुखं निजसखं सुखममगार्पणात् // 26 // अन्वयः - विधुः भीमभुवो विरहपाण्डुकपोलतले प्रतिबिम्बितः अनुपलक्ष्यसितांऽशुतया सुखम् अङ्कमृगाऽर्पणात् मुखं निजसखं व्यधित / व्याख्या-विधुः = चन्द्रः, भीमभुवः=दमयन्त्याः, विरहपाण्डुकपोलतले वियोगपाण्डुरगण्डफलके, प्रतिबिम्बित:=प्रतिफलितः सन्, अनुपलक्ष्यसितांऽशुतया=दुर्लक्ष्य शुभ्रकिरणतया, सुखम् =अनायासम्, अङ्कमृगार्पणात= कलङ्कहरिणसमर्पणात्, मुखंदमयन्तीवदनं, निजसखं स्वमित्रं, स्वसदृशं कलङ्कि, व्यधित विहितवान् /