________________ नैषधीयचरितं महाकाव्यम् टा। “दुन्वता" ऐसे पाठमें दुनोतीति दुन्वन्, तेन, (टु) दु+ लट् ( शतृ )+ टा / सुविवृतम् =सु+वि+ वृ+क्त / दमयन्तीका हृदय फूल से भी सुकुमार है, यह इस पद्यका तात्पर्य है // 23 // रिपुतरा भवनादविनियंती विधुरुचिर्गहजालबिलर्नु ताम् / इतरयाऽऽत्मनिवारणशङ्ख्या ज्वलयितु बिसवेषधराविशत् // 24 // अन्वयः-रिपुतरा विधुरुचिः भवनात् अविनिर्यती तां ज्वलयितुम् इतरथा आत्मनिवारणशया बिसवेषधरा ( सती ) गृहजालबिल: अविशत् नु ? व्याख्या---रिपुतरा शत्रुतरा, अतिद्वेषिणीति भावः / विधुरुचिः= चन्द्रप्रभा, भवनात=निकेतनात्, अविनिर्यतीम् =अनिर्गच्छन्ती, तांदमयन्ती, ज्वलयितुं = सन्तापयितुम्, इतरथा निजरूपेण प्रवेशे, आत्मनिवारणशङ्कया स्वप्रवेशनिषेधभीत्या, बिसवेषधरा=मृणालनेपथ्यधारिणी सती, गृहजालबिल:=गवाक्षच्छिद्रः, अविशत् नु प्रविष्टा किम् ? अनुवाद-दमयन्तीका अत्यन्त द्वेष करनेवाली चन्द्रकान्ति अपने रूपसे प्रवेश करनेपर अपने निवारणकी आशङ्कासे मृणालका वेश धारण करके भवनसे बाहर न निकलनेवाली दमयन्तीको सन्ताप करनेके लिए भवनकी खिड़कीके छेदसे प्रविष्ट है क्या ? ऐसा मालूम होता है। __ टिप्पणी-रिपुतरा-रिपु+तरप् +टाप् / विधुरुचि:= विधोः रुचिः (प० त० ) / भवनात् = अपादानमें पञ्चमी / अविनिर्यतींन विनियंती, ताम् ( नन०)। ज्वलयितुं = ज्वल + णिच् +तुमुन् / इतरथा=इतर+थाल् / आत्मनिवारणशङ्कया आत्मनो निवारणं ( ष० त० ), तस्य शङ्का, तया (ष० त० ) / बिसवेषधरा = बिसस्य वेषः (10 त० ), तस्य धरा (ष० त०) / गृहजालबिल:=गृहस्य जालं ( 10 त० ), तस्य बिलानि, तैः (10 त०) / अविशत् = विश + लङ् + तिप् / मदन तापको हटानेके लिए शीतोपचारके कारणभत मृणालके अङ्कर भवनके भीतर रही हुई दमयन्तीको पीड़ित करने के लिए गुप्त रूपसे प्रविष्ट चन्द्रकिरणों के समान प्रतीत होते थे, यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 24 // हदि विवर्भभुवोऽभूभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् / मुखदगोष्ठमरोषि मनोभुवा तदुपमाकुसुमान्यखिलाः शराः // 25 // अन्वयः-विदर्भभुवो विनमदास्यतया अश्रुभृति हृदि स्फुटं प्रतिबिम्बितं मुखदृगोष्ठं मनोभुवा तदुपमाकुसुमानि अखिलाः शराः अरोपि /