SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 16 चतुर्थः सर्गः अग्नित्वज्ञाने कथं तच्छान्तये तत्र तृणप्रक्षेप इति भावः / विरहदुःखान्मर्तुमैच्छदिति तात्पर्यार्थः / अनुवाद-दमयन्तीने अपने में विद्यमान वियोगके गुप्त वह्निभावको अथवा नलरहित तत्त्वको नहीं जाना, क्योंकि वियोगरूप अग्निके जलनेपर उसको बुतानेके लिए अपने प्राणोंको तृणप्राय बनाकर छोड़नेके वा झोंकनेके लिए इच्छा की। टिप्पणी- स्वनिवासिनः स्वे निवसतीति स्वनिवासी, तस्य, स्व+ नि+वस+पिनि + ङस् ( उपपद०)। रहस्यं रहसि भवः, तम्, रहस् + यत+अम् / अनलभावम् =अनलस्य भावः, तम् (10 त०), अथवा नलस्य भावः (10 त०), न नलभावः, तम् ( नन्० ) / अबुध्यत बुध+लड्+त। ज्वलति-ज्वल+लट् ( शत)+हि। विधाय-वि+धा+क्त्वा ( ल्यप ) / ऐहत=ईह+लड्+त। दमयन्ती नलके विरहको अग्नि जानती तो क्यों उसमें अपने प्राणरूप तृणको डाल देती ? दमयन्तीने विरहके दुःखसे मरनेकी इच्छा की, यह तात्पर्य है // 22 // प्रकृतिरेतु गुणः स न योषितां कमिमा हवयं मृदु नाम यत् ? तदिषुभिः कुसुमैरपि धुन्वता सुविवृतं विद्युधेन मनोभुवा // 23 // अन्वयः- योषितां हृदयं मृदु नाम ( इति ) यत् स प्रकृतिः गुणः इमां कथं न एतु ? तत् कुसुमैः अपि धुन्वता विबुधेन मनोभवा सुविवृतम् / . व्याख्या-योषितांस्त्रीणां, हृदयम् - अन्तःकरणं, मृदु कोमलं, नाम-प्रसिद्धी, इति यत्, सः, प्रकृतिः=प्रकृतिसिद्धः, गुण:-मादंवगुणः, इमा=दमयन्ती, कवं केन प्रकारेण, न एतुन प्राप्नोतु, प्राप्नोत्ववेत्यर्थः / कुतः ?. तर=मृदुत्वं, कुसुमैः अपि पुष्परपि बाणः, धुन्वता = कम्पयता, "दुन्वता" इति पाठे पीडयता इत्यर्थः / विबुधेन-देवेन विदुषा च, मनोभवाकामेन, सुविवृतं सम्यग्व्याख्यातम् / / अनुवाद-स्त्रियों का हृदय कोमल होता है, ऐसी जो प्रसिद्धि है, वह प्रकृतिसिद्ध मार्दवरूप गुण दमयन्तीको क्यों नहीं प्राप्त करेगा ? ( प्राप्त ही करेगा ) उस कोमलताको फूलरूप बाणोंसे भी कम्पित करनेवाले देवता वा विद्वान् कामदेवने अच्छी तरह स्पष्ट कर दिया। टिप्पणी-सः=यहाँपर विधेय गुणका प्रधानतासे पुंल्लिङ्गता है / एतुइण+लोट्+तिप् / धुन्वता-धुनोतीति धन्वन्, तेन, धूम्+लट् ( शतृ )+
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy