________________ 18 नैषधीयचरितं महाकाव्यम् ___व्याल्या-वियोगनिमग्नया विरहाऽग्निमग्नया, अत एव हृदयदत्तसरोरुहया=वक्षोनिक्षिप्तपमया, तया=दमयन्त्या, सदृक् =सदृशी स्त्री, क्व= कुत्र, अस्तु भवतु, न क्वापीति भावः / यद्वा रतिः-कामपत्नी, हृदा= वक्षसा, प्रियधनुः=दयितपुष्पं, कमलमिति भावः, परिरभ्य आलिङ्गय, अनुमर्तुम् =अनुमरणं कर्तु, चिताचिषि=चिताऽनले, अशेत किम् = शयिता किम् ? मृतं पतिमनुगतुं चिताग्नी शयाना साक्षादतिरेवेयमित्युत्प्रेक्षा / कामज्वराऽनलस्तया प्रज्वलतीति भावः / ___ अनुवाद-नलके विरहमें निमग्न अत एव हृदयमें कमलको रखनेवाली दमयन्तीके सदृश कहाँ होगी ? अथवा यह रति ही हृदयसे प्रियके धनु (कमल)को आलिङ्गन कर प्रिय( कामदेव )का अनुगमन करनेके लिए चिताकी भागमें सोई थी क्या? . टिप्पणी-वियोगनिमग्नया वियोगे निमग्ना, तया ( स० त० ) / हृदयादत्तसरोरुहया हृदये दत्तम् ( स० त० ), हृदयदत्तं सरोरुहं यया सा, तया ( बहु० ) / सदृक् = समाना दृश्यते इति, समान उपपद-पूर्वक दृश् धातुसे "समानान्ययोश्चेति वाच्यम्" इस वार्तिकसे क्विन प्रत्यय और "दग्दशवतुषु" इससे समान शब्दके स्थानमें "स"भाव। प्रियधनुः =प्रियस्य धनुः, तत् (10 त)। परिरभ्य परि+रम् + क्त्वा ( ल्यप् ) / अनुमर्तुम् =अनु + मृ+तुमुन् / चिताचिषि-चिताया अचि, तस्मिन् (त०) / अशेत - शीङ+लङ्+त / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 21 // . . अनकमावमियं निवासिनो न विरहस्य रहस्यमबुद्धयत / प्रशमनाय विधाय तृणान्यसूज्वलति तत्र यदुमितुमहत // 22 // - अनुवाद-इयं स्वनिवासिनो विरहस्य रहस्यम् अनलभावं न अबुद्धयत / मत् तत्र ज्वलति ( सति) प्रशमनाय असून् तृणानि विधाय उज्झितुम् ऐहत / - व्याख्या-इयं = दमयन्ती, स्वनिवासिनः=आत्मनिष्ठस्य, विरहस्य - नलवियोगस्य, रहस्यं = निगूढ, शमीवह्निवदिति शेषः / अनलभावम् = अग्नित्वं, नलरहितत्वं च, न अबुद्धचत =न अजानत् / यत् यस्मात्कारणात, तत्रतस्मिन् विरहे, ज्वलति=दीप्यमाने सति, प्रशमनाय=निर्वाफ्नाय, प्रज्वलनप्रतिकारार्थमिति भावः / असून =निजप्राणान्, तृणानि विधाय= गुणप्रायान्कृत्वा / उजितुं त्यक्तुं प्रक्षिप्तुं च / ऐहत=ऐच्छत् / विरहस्य