________________ चतुर्थः सर्गः 15 दमयन्तीके कर-चरण आदिसे नाममात्रका भेद है, रूपभेद नहीं है-इस प्रकारसे अभेदकी उक्तिसे अतिशयोक्ति है, अतिशयोक्तिमूल पूर्वपीत सूर्यतेजके वमनकी उत्प्रेक्षा है, वह तापके बहानेसे कहनेसे अपहृति है। इस प्रकार सङ्कर अलङ्कार है // 17 // उदयति स्म तदद्भुतमालिभिर्धरणिभृद्भुवि तत्र थिमृश्य यत्। ' अनुमितोऽपि च बाष्पनिरीक्षणाद्वयभिचचार न तापकरो मलः // 18 // अन्वयः-आलिभिः तत्र धरणिभृद्भुवि विमृश्य बाष्पनिरीक्षणात् अनुमितः अपि तापकरः नल: ( अनलो वा ) यत् न व्यभिचचार तत् अद्भुतम् उदयति स्म। ___ व्याख्या-आलिभिः सखीभिः, तत्रतस्यां, धरणिभृद्भुवि-राजपुत्र्यां भैम्यां, पर्वतभूमौ च, विमृश्य - विचार्य, व्याप्तिमनुसन्धायेति भावः / बाष्पनिरीक्षणात् = अश्रुलिङ्गदर्शनात् धूमदर्शनात् च, अनुमितः अपि तकितः अपि, लिङ्गाऽवधारितः अपि, तापकर:-सन्तापजनकः, नल:=नैषधः, पक्षा. न्तरे अनल: ( अग्निः ), यत्, न व्यभिचचार=न अन्यथा बभूव, निश्चयज्ञानं बभूवेति भावः / तत्, अद्भुतम् =आश्चर्यम्, उदयति स्म- उत्पन्नम् / . - अनुवाद-जैसे पर्वतकी भूमिमें व्याप्तिका अनुसन्धान करके धूमको देखनेसे अनुमित, ताप करनेवाले अग्निका निश्चय किया जाता है, वैसे ही सखियोंने राजकुमारी दमयन्तीमें विचार करके आंसूको देखनेसे तर्कित, सन्ताप करनेवाले नलका निश्चय कर लिया, यह आश्चर्य हुआ है। टिप्पणी-धरणिभृद्भुवि =धरणि बिभर्तीति धरणिभृत्, धरणि+भृ+ क्विप् ( उपपद० ), पर्वत वा राजा भीम / धरणिभृतो भवतीति धरणीभृद्भः, तस्याम्, धरणिभृत् + भू+क्विप् ( उपपद० ) +ङि / पर्वतभूमिमें वा राजकुमारी दमयन्तीमें। विमृश्य = वि+ मृश+क्त्वा ( ल्यप् ) / बाष्पनिरीक्षणात् =बाष्पस्य (धूमस्य, अश्रुणः वा ) निरीक्षणं, तस्मात् (10 त०)। धूआँको देखनेसे वा आंसूको देखनेसे / अनुमितः = अनु +मा+ क्तः / तापकर:=तापं करोतीति तद्धेतुः, ताप++ट:, "कृमो. हेतुताच्छील्याऽऽ. नुलोम्येषु" इससे ट प्रत्यय / व्यभिचचार=वि + अभि+चर + लिट् + तिप् / उदयति स्म=उद्-उपसर्गपूर्वक "अय गो" धातुसे 'स्म' के योगमें भूत अर्थमें लट् / “अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम्" इस परिभाषाको आश्रय करके परस्मैपद हुआ है, यह महामहोपाध्याय मल्लिनाथका मत है / नारायण पण्डित