________________ 16 नैषधीयचरितं महाकाव्यम् के मतमें "इट किट कटी गतो" यहाँपर कटि+ ई ऐसा न्यास कर 'ई' धातुसे परस्मैपदमें लट / यह मत भट्रोजिदीक्षितसे भी सम्मत है। दमयन्तीका यह सन्ताप नलकी चिन्तासे उत्पन्न है, यह बात उनके आँसूको देखनेसे सखियोंने भाप लिया, यह अभिप्राय है / धूमरूप लिङ्गको देखनेसे अनल (अग्नि) का ज्ञान होता है, वह अव्यभिचारी (अविसंवादी) है, ऐसे विरोधका अश्रुरूप लिनसे सन्ताप करनेवाले नलका निश्चय किया, ऐसा आभास होनेसे विरोधाऽऽभास अलङ्कार है / वह श्लेषसे अनुप्राणित है / "तापकरो नलः" यह शब्दश्लेष है। अन्यत्र अर्थश्लेष है / अपि विरोधका द्योतक है // 18 // हृदि विदर्भभुवं प्रहरशरं रतिपतिनिषधाऽधिपतेः कृते। .. कृततवन्तरगस्वदृढव्यथः फलदनीतिरमूर्च्छदलं खल // 16 // अन्वयः-निषधाऽधिपतेः कृते विदर्भभुवं हृदि शरैः प्रहरन् रतिपतिः कृततदन्तरगस्वदृढव्यथः फलदनीतिः अलम् अमूर्च्छत् खलु / व्याल्या-निषधाऽधिपतेः=नलस्य, कृते निमित्ते, विदर्भभुवं वैदी, दमयन्तीम्, हृदि = हृदये, शरैः प्रहरन् प्रहारं कुर्वन्, रतिपतिः कामः, कृततदन्तरगस्वदृढव्यथाः-विहितभैमीहृद्गताऽऽत्मगाढदुःखः, अत एव फलदनीतिःउत्पद्यमानदुर्नीतिः सन्, अलम् =अत्यन्तम्, अमूर्च्छत् =अवद्धत, मूच्छितश्च, खलु निश्चयेन / . अनुवाद-नलको प्रहार करनेके लिए दमयन्तीको हृदयमें प्रहार करता हुआ कामदेव दमयन्तीके हृदयमें स्थित अपनेको भी दृढ व्यथा उत्पन्न कर दुर्नीति प्रकट होनेसे अत्यन्त बढ़ गया, ( मूच्छित ) हुआ। टिप्पणी-निषधाऽधिपतेः=निषधानाम् अधिपतिः, तस्य (10 त०)। कृते="अर्थे कृते च शब्दो द्वौ तादर्थेऽव्ययसंशितो।" विदर्भभुवं विदर्भात भवतीति विदर्भभूः, ताम्, विदर्भ + भू+विप्+अम् ( उपपद०) / प्रहरन् = प्र+ह+लट् ( शतृ)। रतिपतिः=रतेः पतिः (10 त०)। कृततदन्तरगस्वदृढव्यथः तस्या अन्तरम् (10 त०), तस्मिन् गच्छतीति तदन्तरगः, तदन्तर+गम् +ड: ( उप०), तदन्तरगश्चासो स्वः (क० धा०), दृढा चाऽसो व्यथा ( क. धा० ), तदन्तरगस्वस्य दृढव्यथा (ष० त०), कृता तदन्तरगस्वदृढव्यथा येन सः (बहु०) / फलदनीतिः=न नीतिः अनीतिः (नन्०), फलन्ती अनीतिर्यस्य सः (बहु०)। अमूच्र्छत= "मुर्छा मोहसमुच्छाययोः" इस