________________ 14. नैषधीयचरितं महाकाव्यम् उसके कारण त्रासको भी बारम्बार किया, क्योंकि आधारकी बाधा होनेपर कौन त्रस्त नहीं होता है ? ( सभी त्रस्त होते हैं ) / टिप्पणी-निःश्वसिताऽनिल:=निःश्वसितस्य अनिलः (10 त०) / स्मरकृति स्मरस्य कृतिः, ताम् (10 त०)। "स्मरकृताम्" यह नारायणपण्डितका पाठ है, उस पक्षमें स्मरेण कृता, ताम् (तृ० त०)। अदःश्रिते-अदः श्रितं, तस्मिन् (द्वि० त०)। अथवा "अदः" यह व्यस्त पद है। व्यधितवि+धा+लु+त / 'स्थाध्वोरिच्च" इससे इकार और "ह्रस्वादङ्गाद" इससे सिच्का लोप / इस पद्यमें अर्थान्तरन्यास अलङ्कार है // 16 // करपदाननलोचननामभिः शतदलः सुतनोविरहज्वरे / रविमहो बहु पीतचरं चिरादनिशतापमिषादसृज्यत // 17 // अन्वयः-करपदाऽऽननलोचननामभिः शतदलः चिरात् पीतचरं बहु रवि. महः सुतनोः विरहज्वरे अनिशतापमिषात् उदसृज्यत ( नूनम् ) / व्याल्या-करपदाऽऽननलोचननामभिः = हस्तपादमुखनयनसंज्ञकैः, शतदलः कमले, चिरात् =बहुकालात् प्रभृति, पीतचरं= रसवशात् पूर्वपीतं, बहु=भूरि, रविमहः सूर्यतेजः, सुतनो:=सुन्दर्या दमयन्त्याः , विरहज्वरे= वियोगज्वराऽवस्थायाम्, अनिशतापमिषात् =निरन्तरोऽमच्छलात्, उदसृज्यतउत्सृष्टम् ( नूनम् ) / अनुवाद-हाथ, पैर, मुख और नेत्र नामवाले कमलोंने चिरकालसे पहले पीये गये अधिक सूर्यके तेजको दमयन्तीके वियोगज्वरकी अवस्थामें निरन्तर तापके बहानेसे छोड़ दिया है क्या ? ऐसा प्रतीत होता है। टिप्पणी-करपदाऽऽननलोचननामभिः=करी च पदे च माननं च लोचने च करपदाऽननलोचनं, "द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम्" इस सूत्रसे प्राग्यङ्ग होनेसे समाहारमें द्वन्द्वसमास, करपदाऽऽननलोचनं नामानि येषां तानि, तैः (बहु० ) / शतदलः शतं दलानि येषां तानि, तैः (बहु०)। यहाँपर शत पद बहुत्वका उपलक्षक है / "सहस्रपत्नं कमलं शतपत्त्रं कुशेशयम्" इत्यमरः / पीतचरं पूर्व पीतम्, पीत शब्दसे “भूतपूर्वे चरट्" इस सूत्रसे चरट् प्रत्यय / रविमहः = रवेमंहः (10 त०)। सुतनोः=शोभना तनुर्यस्याः सा सुतनुः, तस्याः ( बहु० ) / विरहज्वरे =विरहस्य ज्वरः, तस्मिन् प० त०) / अनिशतापमिषात् =अनिशं ( यथा तथा ) तापः ( सुप्सुपा० ), तस्य मिषं, तस्मात् (ष० त०) / उदसृज्यत उद्+सृज+लङ् ( कर्ममें ) / इस पद्यमें कमलोंका