________________ चतुर्थः सर्गः संख्यकाः, दिशः काष्ठाः ( एव भित्तीः ), नलरूपकचित्रिता:= नैषधप्रतिकृतिसञ्जातचित्राः, अकल्पयत् असृजत, खल / ___ अनुवाद-दमयन्तीकी दृष्टिरूप चित्रकारीने विरहसे शरीरके शत्य, अनुरागरूप रक्तता, मोहरूप मसी ( स्याही ) की नीलता और दमयन्तीके अपनी पीततारूप चित्रके साधनोंसे दश दिशाओं (भित्तियों) को नलकी प्रतिकृतियोंसे चित्रित कर दिया। टिप्पणी-तदृक् =तस्या दृक् ( ष० त० ) / लिपिकरी= लिपि करोतीति, लिपि-शब्द पूर्वक कु धातुसे "दिवाविभानिशा." * इत्यादि सूत्रसे ट प्रत्यय, "टिड्ढाणन" इत्यादि सूत्रसे डीप् / विरहपाण्डिमरागेत्यादिः=विरहेण पाण्डिमा ( तृ० त०), राग एव रागः (श्लिष्टरूपकम् ), तम एव मषी (रूपक० ), तस्याः शितिमा ( 10 त० ), निजश्वाऽसौ पीतिमा (क० घा०), तस्या निजपीतिमा (ष० त०), विरहपाण्डिमा च रागश्च तमोमषीशितिमा च तन्निजयीतिमा च (द्वन्द्वः ), पीतिमानः, ते एव वर्णकाः, तः (रूपक० ) / दिशः=यह कर्म पद है / नलरूपकचित्रिताः-नलस्य रूपकाणि (10 त०), तैः चित्रिताः (तृ० त०)। अकल्पयत् = कृप् +णि+लङ्+ तिप् / दमयन्तीने निरन्तर नलकी चिन्तासे उत्पन्न भ्रान्तिसे प्रत्येक दिशामें मिथ्या नलको देख लिया, यह तात्पर्य है। इस पद्यमें रूपक अलङ्कार है // 15 // स्मरकृति हृदयस्य मुहुर्दशा बहु वदनिव निाश्वसिताऽनिलः / .. व्यधित वाससि कम्पमःश्रिते, वसति कः सति नाऽऽयबाधने ? // 16 // अन्वयः-नि.श्वसिताऽनलः स्मरकृति हृदयस्य दशां बहु वदन इव अदःश्रिते वाससि कम्पं मुहः व्यधित / आश्रयबाधने सति को न त्रसति? . व्याख्या-निःश्वसिताऽनिल:=निःश्वासवायुः, दमयन्त्या इति शेषः / स्मरकृति= कामसृष्टिरूपां, हृदयस्य= हृत्पिण्डस्य, दमयन्त्या इति शेषः / दशाम् =अवस्थां, बहु=अधिकं, बहुवारमित्यर्थः / वदन् इव = "एवं कम्पते" इति कथयन् इव, अदःश्रिते-हृदयाऽश्रिते / वाससि=वसनें, कम्पं चलनं, तत्कारणं त्रासं च, मुहुः वारं वारं, व्यधित=विहितवान्, उक्तमर्थमर्थान्तर• न्यासेन द्रढयति-त्रसतीति / आश्रयबाधने सति = आधारबाधायां सत्यां, कः जनः, न त्रसति=नो बिभेति ? सर्वोऽपि सत्येवेति भावः / अनुवाद-दमयन्तीके निःश्वास वायुने कामदेवकी रचनारूप हृदयकी अवस्थाको बहुत बार कहते हुए के समान हृदयको आश्रित वस्त्र में कम्प और