________________ 12 नैषधीयचरितं महाकाम्यम् _ अन्वयः-गन्धवहेन सुहृदं मृगीदृशो मनसि स्मरम् अग्निम् उदञ्चयितुं निःश्वसितेन विनिर्गमाऽनुमितनिह्नतवेशनमायिता अकलि ( नूनम् ) / व्याख्या-गन्धवहेन वायुना, बाह्येनेति शेषः / सुहृदं सखायं, मृगीदृशः हरिणाझ्याः, भैम्या इति भावः / मनसि हृदये, स्थितमिति शेषः / स्मरम् - कामम् एव, अग्निम् =अनलम्, उदञ्चयितुम् =उद्दीपयितुं, निःश्वसितेन=निःश्वासवायुच्छलेन, विनिर्गमाऽनुमितनिह्नतवेशनमायिता= बहिनिःसारणाऽनुमितिविषयीकृतप्रागज्ञातान्त.प्रवेशमायावित्वम्, अकलि प्राप्तं, नूनमिति शेषः / अनुवाद-(बाहरके ) वायुने सुन्दरी दमयन्तीके मनमें स्थित मित्र कामदेवरूप अग्निको उद्दीप्त करनेके लिए निःश्वास वायुके छलसे बाहर निकलनेसे अनुमति गुम प्रवेशमें मायावीका भाव प्राप्त कर लिया है क्या? ऐसा मालूम होता है। - टिप्पणी-मृगीदृशः-मृग्या इव दृशौ यस्याः सा मृगीदृक्, तस्याः ( व्यधिकरणबहु.)। उदञ्चयितुम् = उद् + अञ्च+णिच् +तुमुन् / विनिर्गमाऽनुमितनिहतवेशनमायिता=विनिर्गमेन अनुमितम् (तृ० त०), निहतं च तद् वेशनम् (क० धा० ), माया अस्याऽस्तीति मायी, माया शब्दसे 'ग्रीह्यादिभ्यश्च" इस सूत्रसे इनि प्रत्यय, मायिनो भावः, मायिन् + तल +टाप् / विनिर्गमाऽनुमितं च निह्नतवेशनं (क० धा०), तस्मिन् मायिता ( स० त०)। अकलि कल+ला (कर्ममें )+त। जैसे किसीके घरमें आग लगानेवाला गुप्त रूपसे प्रवेश करके प्रकाश रूपसे बाहर निकलता है, उसी प्रकार वायु भी निःश्वासके बहानेसे वैसा करके निकला / इस प्रकारसे यहाँ उत्प्रेक्षा अलङ्कार है // 14 // बिरहपाण्डिमरागतमोमयीशितिमानजपीतिमवर्णकः / / वश विशः खलु तगकल्पयल्लिपिकरी नलरूपकचित्रिता // 15 // .. अन्वयः-तक् लिपिकरी विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकः दश दिशः ( भित्तीः ) नलरूपकचित्रिताः अकल्पयत् खल / ज्याल्या-तदक्-दमयन्तीदृष्टिः ( एव ), लिपिकरी-चित्रकरी, विरह पाण्डिम-राग-तमोमषीशितिम-तभिजपीतिमवर्णकः = वियोगशरीरश्वत्याऽनुरागरक्तिम-मोहमषीनीलिम-भैमीस्वकनकवर्णकः (चित्रसाधनः ), दश-दश