________________ चतुर्थः सर्गः अनुवाद-मनमें स्थित प्रिय नलको देखनेके लिए इच्छासे हृदयके भीतर प्रविष्टके समान दमयन्ती नेत्रोंके समीपमें विद्यमान पदार्थमें भी साक्षात्कार करनेको सामर्थ्य नहीं हुई। टिप्पणी- ईक्षितुम् ईक्ष+तुमुन् / उपेतयोः= उप+इण्+क्त+ओस् / इदमीययोः अस्या इमे इदमीये, तयोः इदम् + छ ( ईयः )+ओस् / सम्मुखवास्तुनि=सम्मुखं वास्तु ( स्थानम् ) यस्य तत्, तस्मिन् ( बहु० ) / ग्रहणशक्तिः = ग्रहणस्य शक्तिः (10 त०)। अभूत=भू+लुङ+ तिप् / इस पद्यमें उत्प्रेक्षा अलङ्कार है / चिन्ता व्यभिचारी भाव है // 12 // हृदि दमस्वसुर नरप्लते प्रतिफलविरहातमुखाऽऽनतेः / हृदयमाजमराजत चुम्बितुं नलमुपेत्य किलाऽऽगमितं मुखम् // 13 // अन्वयः-विरहात्तमुखाऽऽनतेः दमस्वसुः मुखम् अश्रुझरप्लते हृदि प्रतिफलत् ( सत् ) हृदयभाज नलं चुम्बितुम् उपेत्य आगमितं किल अराजत / व्याख्या-विरहाऽऽत्तमुखाऽऽनतेः=विरहप्राप्तवदननमनायाः, विरहेण नम्रमुखाया इति भावः / दमस्वसुः=दमयन्त्याः , मुखंवदनम्, अश्रुझरप्लुतेनयनजलप्रवाहसिक्ते, हृदि हृदये, प्रतिफलत-प्रतिबिम्बितं सत्, हृदयभाजहृत्स्थितं, नलं नैषधं, चुम्बितुंचुम्बनं कर्तुम्, उपेत्य गत्वा, आगमितं किल=सजातागमनं किल, प्रत्यागतम् / अराजतरराज, विरहेण भैम्या मुखं ननं जातमश्रु च निर्गतमिति भावः / - अनुवाद वियोगसे नम्र मुखवाली दमयन्तीका मुख आंसुओंके प्रवाहसे सिक्त हृदय में प्रतिबिम्बित होता हुआ हृदयसे वर्तमान नलको चुम्बन करनेके ---लिए जाकर लौटे हुएके समान शोभित हुआ। ! टिप्पणी-विरहाऽऽत्तमुखाऽऽनतेः=विरहेण आत्ता ( तृ० त०), मुखस्य मानतिः ( ष० त०), विरहात्ता मुखानतिर्यया सा, तस्याः ( बहु० ) / मधुझरप्लुते = अश्रूणां झरः ( ष० त०), तेन प्लतं, तस्मिन् (तृ० त०)। प्रतिफल प्रति+फल+लट् ( शतृ )+ सु / हृदयभाज+हृदयं भजतीति इदयभाक, तम् / हृदय+भज+वि ( उपपद० )+अम् / आगमितम् = भागमः सञ्जातः अस्य, तत् ( आगम+इतच ) / किल="वार्तासम्भाव्ययोः किल" इत्यमरः। अराजत=राज+ल+त। इस पद्यमें उत्प्रेक्षा अलकार है // 13 // सुहवमग्निमुवञ्चयितुं स्मरं मनसि गन्धबहेन मृगीदृशः। अकलि निःश्वसितेन विनिर्गमाऽनुमितनिह्न तवेशनमायिता // 14 //