________________ चतुर्थः सर्गः अनपिधानात् पतत्तपनातपं, तत् (प० ता ) / तपनिपीतसरःसरसीरुहं = तपेन निपीतम् ( तृ० त०), "निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः'। इत्यमरः / तपनिपीतं च तत् सरः ( क० धा० ), तस्मिन् सरसीरुहम् ( स० त०), इस पद्यमें उपमा अलङ्कार है // 9 // मदनतापमरेण विदीयं नो यदुदपाति हवा दमनस्वसुः / निविडपीनकुचद्वययन्त्रणा तमपराधमधारप्रतिबध्नती // 10 // अन्वयः-दमनस्वसुः हृदा मदनतापभरेण विदीयं यत् नो उदपाति / तम् अपराधं प्रतिबध्नती निविडपीनकुचद्वययन्त्रणा अधात् / व्याख्या-दमनस्वसुः-दमयन्त्याः , हृदा-हृदयेन, मदनतापभरेण = कामज्वरबाहुल्येन, विदीर्य - स्फुटित्वा, यत्, नो उदपातिन उत्पतितम् / तं = तादृशम्, अपराधम् =आगः, अनुत्पतनरूपमिति भावः / प्रतिबध्नती = निरुन्धती, निबिडपीनकुचद्वययन्त्रणा घनपीवरस्तनद्वितयबन्धः, अधात् = धृतवती। - अनुवाद--दमयन्तीका हृदय कामसन्तापके आधिक्यसे विदीर्ण होकर जो नहीं उड़ा, उस अपराधको रोकनेवाला गाढ और पुष्ट दो.कुचोंके बन्धनने धारण किया। टिप्पणी-दमनस्वसुः=दमनस्य स्वसा, तस्याः, (ष० त०)। मदनतापभरेण-मदनस्य तापः, (10 त०), तस्य भरः, तेन (10 त०)। विदीर्य=वि+द+क्त्वा ( ल्यप् ) / उदपाति - उद्+पद+लङ ( भावमें )+त / प्रतिबध्नती प्रति+बन्ध +ना+लट् (शत)+की+सु / निबिडपीनकुचद्वययन्त्रणा=कुचयोयम् (प० त०), निबिडं च तत् पीनं (क० घा० ), निबिडपीनं च तत् कुचद्वयं (क० धा.), तस्य यन्त्रणा (10 त०)। अधात-धान्+लु+तिप् / इस पद्यमें अत्यन्त दाह होनेपर भी हृदयका जो विदीर्ण न होना है, उसमें मायुके शेष होनेसे कुचके प्रतिबन्धनकी उत्प्रेक्षा की गई है / व्यञक "इव" आदि शब्दके न होनेसे प्रतीयमानो. स्प्रेक्षा है // 10 // निविशते यदि शकशिखा पदे सृजति सा कियतीमिय न ज्यधाम् / ____ मृदुतनोवितनोतु कथं न तामवनिभृत्त निविश्य हदि स्थितः ? // 11 // अन्वयः-शूकशिखा पदे निविशते यदि, सा कियतीम् इव व्यधां न सृजति / तु अवनिभृत् हृदि निविश्य स्थितः ( सन् ) मृदुतनोः तां कथं न वितनोतु / . .