________________ - नैषधीयचरितं महाकाव्यम् ___ अनुवाद-उस समय जो दमयन्तीके ऊरुओंको कामदेवने विरहके सन्तापमें डाल दिया, केलेका स्तम्भ मरुदेशके जलते हुए ऊषरक्षेत्रसे दूषित हो तो उन करुओंसे समता प्राप्त करेगा। ___ टिप्पणी-तदूरुयुगम् =ऊर्वोयुगम् (10 त० ), तस्या ऊरुयुगम् (10 . त०)। मनसिजेन=मनसि जातः, तेन, मनस् + जन् + डः ( उपपद.), "हलदन्तात् सप्तम्याः संज्ञायाम्" इससे अलुक् / विरहोष्मणि =विरहस्य ऊष्मा, तस्मिन् (प० त० ) / अघृत-धू+लुङ्+त, "ह्रस्वादङ्गात्" इससे सिच्का लोप / कदलीतरुः=कदली चाऽसौ तरुः (क० धा० ) / मरुज्वलदूषर. दूषितः=ज्वलच्च तत् ऊषरम् (क० घा० ), मरी ज्वलदूषरं ( स० त०), तेन दूषितः ( तृ० त० ) / तत्कदनं तेन कदनं, तत् ( तृ० त० ) / स्पृशति= स्पृश + लट् + तिप् / इस पद्यमें प्रसिद्ध उपमान कदलीतरुको उपमेय बनानेसे प्रतीप अलङ्कार है / उसका लक्षण है "प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् / निष्फलत्वाऽभिधानं वा प्रतीपमिति कथ्यते" सा० द० 10.103 // स्मरशराहतिनिमितसज्वरं करयुगं हसति स्म दमस्वसुः / अनपिधानपतत्तपनाऽऽतपं तपनिपीतसरःसरसीव्हम् // 6 // अन्वयः-स्मरशराहतिनिर्मितसज्वरं दमस्वसुः करयुगम् अनपिधानपतत्तपनाऽऽतपं.तपनिपीतसरःसरसीएहं हसति स्म। ... व्याख्या-स्मरशराहतिनिर्मितसञ्बरं = कामबाणाघातजनितसन्तापं, दमस्वसुः = दमयन्त्याः , करयुगं-हस्तयुगलम्, अनपिधानपतत्तपनाऽऽतपम् - अनावरणप्रविशत्सूर्यद्योतं, तपनिपीतसरःसरसीरह=ग्रीष्मशोषितकासारकमलं, हसति स्म = हसितवद, तत्सदृशमभूदिति भावः / ___ अनुवाद-कामबाणोंके आघातसे सन्तापयुक्त दमयन्तीके दोनों हाथ, आवरणके न होनेसे सूर्यके नापसे युक्त ग्रीष्मऋतुसे सुखाये गये कमलका उपहास करते थे। टिप्पणी-स्मरशराहतिनिर्मितसंज्वरं स्मरस्य शराः (ष० त०), तेषाम् आहतिः (10 त०), निर्मितः संज्वरो यस्य तत् ( बहु० ), स्मरशराहत्या निर्मितसंज्वरम् ( तृ० त०)। दमस्वसुः=दमस्य स्वसा, तस्याः (10 त०)। करयुगं= करयोर्युगम् (10 त० ) / अनपिधानपतत्तपनातपम् =न अपिधानं ( न०), तपनस्य आतपः (10 त०), पतत् तपनातपः यस्मिस्तत् (बहु०)।