SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः कारव्यापारजन्यम्, अनलसङ्गतितापं नलसङ्गत्यभावसन्तापं, वह्निसङ्गमसन्तापं, नो उपतुन प्राप्नोतु, प्राप्नोत्येवेति भावः / अनुवाद-दमयन्तीके दो स्तनकलश, तारुण्यरूप सूर्यतापसे दृढ बनाये गये, कामदेवरूप कुम्भकारके कर्मसे उत्पन्न नलकी सङ्गतिके अभावरूप अग्निसंगतिसे तापको प्राप्त नहीं करेंगे ? ( करेंगे ही)। टिप्पणी-तत्कुचकुम्भयुगं=कुची एव कुम्भी ( रूपक० ), तस्याः कुचकुम्भी (ष० त० ), तयोर्युगम् (ष० त०)। तरुणतातपनद्युतिनिर्मितढिमदृढस्य भावो दृढिमा, दृढ शब्दसे "वर्णदृढादिभ्यः ष्यञ्च" इस सूत्रसे इमनिच प्रत्यय और "र ऋतो हलादेलंघोः" इससे ऋकारके स्थानमें "र" आदेश / तरुणस्य भावस्तरुणता, तरुण + तल +टाप् / तपनस्य द्युतिः (10 त०) / तरुणता एव तपनद्युतिः ( रूपक० ), निमितो द्रढिमा यस्य तत् ( बहु०) / तरुणतातपनद्युत्या निर्मितढिम (तृ० त०)। कुसुमचापकुलालविलास कुसुमानि चापो यस्य सः ( बहु० ), कुसुमचाप एव कुलालः ( रूपक० ), तस्य विलासः (10 त०), कुसुमचापकुलालविलासात् जातः, तम् / कुसुमचापविलास+जन्+ड ( उपपद० ) अम् / अनलसंगतितापं नलस्य संगतिः (प. त०), न नलसंगतिः ( नन्०), अनलसंगतिः ( नलसंगत्यभावः ) एव अनलसंगतिः ( अग्निसंगतिः ), इस प्रकारसे यहां श्लिष्टरूपक अलङ्कार है। नो उपतु ?=यहाँपर काकु है, उपतु एव / जैसे कुम्भकार (कुम्हार ) कच्चे घड़ेको दृढ बनानेके लिए पहले घाममें सन्तप्त कर पीछे अग्निमें तपाता है। वैसे ही कामदेव भी योवनके तापसे दृढ बनाये गये दमयन्तीके कुचोंकी नलकी संगति न होनेसे अग्नितापके तुल्य और अधिक सन्तप्त नहीं करेगा ? करेगा ही, यह तात्पर्य है // 7 // . अधृत यदिरहोमणि मज्जितं मनसिजेन तव्युगं तदा। स्पृशति तत्कवनं कदलीतल्र्यदि मरज्वलदूपरदूषितः // 8 // अन्वयः-तदा यत् तदूरुयुगं मनसिजेन विरहोष्मणि मज्जितम् अधृत / कदलीतरुः मरुज्वलदूषरदूषितः यदि, तत्कदनं स्पृशति / व्याख्या-तदा-तस्मिन् समये, यत् तदुरुयुगं-दमयन्तीसक्थियुग्मं, मनसिजेन कामदेवेन, विरहोष्मणि=वियोगदाहे, मज्जितं स्थापितं सत्, अधृत अवस्थितम् / कदलीतरुः रम्भावृक्षः, मरुज्वलदूषरदूषितः=धन्व. प्रदेशतप्यमानोषरक्षेत्रविकारितः, यदि-चेत्, तत्कदनम् =ऊरुयुगकलहस तदूरुयुगसाम्यमिति भावः / स्पृशति प्राप्नोति /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy