SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् अन्वयः-कुसुमचापजतापसमाकुलम् अहरहः अभ्यधिकाऽधिकां रविरुचिग्लपितस्य विधोः विधां वहत कमलकोमलं तन्मुखम् ऐक्ष्यत / व्याख्या-अथ चिन्ताऽनुभावं सन्तापं वर्णयति-कुसुमेत्यादि / कुसुमचापजतापसमाकुलं कामजन्यसन्तापविह्वलम्, ( अतएव ) अहरहः-प्रतिदिनम्, अभ्यधिकाऽधिकाम् =अत्यन्ताऽधिकां, रविरुचिग्लपितस्य - सूर्यकिरणम्लापि. तस्य, विधो:- चन्द्रमसः, विधां-प्रकारं, तादृशीमवस्थामिति भावः। वहत = प्राप्नुवद, कमलकोमलं पद्मसममृदुलं, तन्मुखं =दमयन्त्याननम्, ऐक्ष्यत = दृष्टं, सखीजनेनेति शेषः / ___ अनुवाद-कामजन्यसन्तापसे विह्वल, अतएव प्रतिदिन अत्यन्त अधिक सूर्यके तेजसे मुरझाये हुए चन्द्रमाकी अवस्थाको प्राप्त करता हुआ दमयन्तीका मुंख दिखाई पड़ता था। ___टिप्पणी-कुसुमचापजतापसमाकुलं कुसुमानि चापो यस्य सः ( बहु०), कुसुमचापाज्जातः कुसुमचापजः, कुसुमचाप+जन्+ड: ( उपपद०)। स चाऽसौ तापः ( क. धा० ), तेन समाकुलम् ( तृ० त० ) / अहरहः=वीप्सामें द्विरुक्ति, अत्यन्तसंयोगमें द्वितीया, "रोऽसुपि" इस सूत्रसे नकारके स्थानमें रेफ आदेश / अभ्यधिकाऽधिकाम् =अभ्यधिकाया अधिका, ताम् (प० त० ) / रविरुचिग्लपितस्य-रवेः रुचिः (10 त० ), तया ग्लपितः, तस्य (तृ० त०)। विधां="विधा विधौ प्रकारे चे"त्यमरः / वह =वह+ लट् ( शतृ )+ सु / कमलकोमलं = कमलम् इव कोमलम् ( उपमानकर्म) / तन्मुखं तस्य मुखम् (10 त०)। ऐक्यत=ईक्ष+लङ् ( कर्ममें ) +त। इस पद्यमें "कमलकोमलम्" यहाँपर उपमा और एककी विधाको दूसरा कैसे प्राप्त करेगा, ऐसे आक्षेपसे निदर्शना, इस प्रकारसे अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 6 // तरुणतातपनातिनिमितढिम तत्कुचकुम्मयुगं तथा। अनलसङ्गतितापमुपेतु नो कुसुमचापकुलालविलासजम् ? // 7 // अन्वयः-तत्कुचकुम्भयुगं तरुणतातपनद्युतिनिर्मितटिम कुसुमचापकुलालविलासजम् अनलसङ्गतितापं नो उपतु ? ग्याल्या-तत्कुधकुम्भयुगं-दमयन्तीस्तनकलशयुग्मं, तरुणतातपनद्युतिनिर्मितढिम = तारुण्यातपकृतदृढत्वं, कुसुमचापकुलालविलासजम् =मदनकुम्भ
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy