________________ चतुर्षः सर्गः इत्यमरः / तस्या ईक्षणखञ्जनः (10 त०)। अपाङ्गनिजाऽङ्गणघ्रमिकणे= निजं च तत् अङ्गणम् (क० धा०) / “अङ्गणं चत्वराऽजिरे" इत्यमरः / अपाङ्ग एव निजाऽङ्गणम् ( रूपक०) / तस्मिन् भ्रमिः ( स० त०), तस्याः कणः, तस्मिन् (ष० त०)। अजनि=अज+लुङ+त ( कर्तामें ) / इस पद्यमें रूपक अलङ्कार है // 4 // किमु तदन्तरुमो मिषजो दिवः स्मरनलो विशतःस्म विगाहितुम् / तदभिकेन चिकित्सितुमाश ता मखभुजामधिपेन नियोजितौ ? // 5 // अन्वयः-तदभिकेन मखभुजाम् अधिपेन ताम् आशु चिकित्सितुं नियोजितो उभो दिवः भिषजी स्मरनली ( सन्तो) विगाहितुं तदन्तः विशतःस्म किमु ? __व्याल्या-तदभिकेन=दमयन्तीकामुकेन, मखभुजां देवानाम्, अधिपेन =स्वामिना, देवेन्द्रेणेत्यर्थः / तांदमयन्तीम्, माशुशीघ्र, चिकित्सितुंभेषजीकर्तु, नियोजिती=आज्ञप्ती, प्रेषिताविति भावः / उभौ=द्वौ, दिवःस्वर्गस्य, भिषजी-चिकित्सको, अश्विनीकुमाराविति भावः। स्मरनलो= कामनैषधी सन्तो, विगाहितुं-प्रवेष्टुं, रोगनिदानं निश्चेतुमिति भावः / तदन्तः =दमयन्त्यन्तःकरणं, विशतःस्म किमु-प्रविष्टो किम् / एतेन नलस्य कामदेवाऽश्विनीकुमारसदृशसौन्दर्य व्यज्यते / अनुवाद-दमयन्तीके कामुक इन्द्रसे दमयन्तीको शीघ्र चिकित्सा करनेके लिए भेजे गये दोनों स्वर्गके वैद्य अश्विनीकुमारोंने कामदेव और नल होकर, रोगनिदानका निश्चय करनेके लिए दमयन्तीके अन्तःकरणमें प्रवेश किया है क्या? टिप्पणी-तदभिकेन तस्या अभिकः, तेन (प० त०), अभिक शब्द "अनुकाऽभिकाऽभीकः कमिता" इस सूत्रसे निपातित हुआ है / चिकित्सितुं= वि+गाह+तुमुन् / तदन्तः तस्या अन्तः, तत् (ष० त०)। इस पद्यमें चिन्ता-नामक व्यभिचारी भाव है / उसका लक्षण है-"ध्यानं चिन्तेप्सितानाप्तेः शून्यताश्वासतापकृत् / -सा० 80 3-180 // उत्प्रेक्षा अलङ्कार कुसुमबापजतापसमाकुलं कमलकोमलमैश्यत तन्मुखम् / बहरहर्वहवल्यधिकाधिका रविरचिलपितस्य विघोविधाम् // 6 //