________________ 107 तृतीयः सर्गः श्रेष्ठ हंसकी वाणीरूप मक्खनको अनुरागसे आस्वादन कर तृप्तिको पाकर भी अन्तःकरणमें अत्यन्त तापको नहीं पाया और अनुपम मूर्छाको भी नहीं पाया। .. टिप्पणी-चेतोजन्मशरप्रसूनमधुभिः चेतसो जन्म यस्य स चेतोजन्मा, वामनाचार्यके "अवयॊ बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः" इस नियमके अनुसार व्यधिकरण-बहु० / शरा एव प्रसूनानि ( रूपक० ), चेतोजन्मनः शरप्रसूनानि (ष० त०), तेषां मधूनि, तैः (ष० त०)। मधुका अर्थ यहाँपर पुष्परस और शहद है / "मधु पो पुष्परसे क्षौद्रेऽपि" इत्यमरः / आश्रयत्-आल+ श्रि + लट् ( शतृ )+सु.। असीम अविद्यमाना सीमा यस्य, तत् ( नन् बहु०)। मृष्टसुरभिः=मृष्टं च तत् सुरभि (क० धा० ), तत् / प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं प्रेयसो दूतः (ष० त०), स चाऽसौ पतङ्गः (क० घा० ) / पुमांचाऽसौ गौः पुङ्गवः (क० धा० ), "गोरतद्धितलुकि" इससे समासाऽन्त टच् प्रत्यय / प्रेयोदूतपतङ्गश्वाऽसौ पुङ्गवः (क० धा० ), तस्य गौः ( वाणी ), प्रेयोदूतपतङ्गपुङ्गवगवी ( 10 त०), पूर्वसूत्रसे टच और "टिड्ढाणन्" इत्यादि सूत्रसे डीप् / ह्योगोदोहस्य विकारः हैयङ्गवीनं "हैयङ्गवीनं संज्ञायाम्" इस सूत्रसे निपात / "तत्तु हैयङ्गवीनं यद् योगोदोहोद्भवं घृतम्" इत्यमरः / प्रेयोदूतपतङ्गपुङ्गवगवी एव हैयङ्गवीनं, तत् ( रूपक० ) / स्वादं स्वादं= "स्वद आस्वादने" धातुसे आभीण्य द्योत्य होनेपर "नित्यवीप्सयोः" इससे द्विवचन और "आभीक्ष्ण्ये णमुल च" इससे णमुल् / चकार पाठसे एक पक्षमें क्त्वा प्रत्यय भी होता है / तृप्ति - तृप् + क्तिन् + अम् / अतुलाम् = अविद्यमाना तुला यस्याः सा अतुला, ताम् ( नञ् बहु० ) / आन= ऋच्छ+लिट्+तिप् / इस पद्यमें "पतङ्गपुङ्गवगवीहैयङ्गवीनम्" इसमें रूपक और मधुसे मिश्रित घृत विष होता है, उसका पान करनेसे भी तापका अभाव कहनेसे विरोध अलङ्कार है, इन दोनोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / शार्दूलविक्रीडित छन्द है // 130 // तस्या हशो वियति बन्धुमनुव्रजन्स्यास्तदबाष्पवारि न विराबवधिर्वभूव / पाइयऽपि विप्रचषे तबनेन दृष्टेरारादपि व्यवदधे नतु चित्तवृत्तः // 131 // अन्वयः-वियति बन्धुम् अनुव्रजन्त्याः तस्या दृशः तद्बाष्पवारि चिरात् न अवधिः बभूव / तत् अनेन दृष्टे: पार्वे अपि विप्रचकृष, चित्तवृत्तेस्तु आराद बपि न व्यवदघे // 131 // ग्याल्या-वियति=आकाशे, बन्धुबान्धवभूतं हसमित्यर्थः / अनु.