________________ 106 मेषधीयचरितं महाकाव्यम् / प्रेषय, नलसमीप इति भावः / इति एवम्, उदीर्य =उक्त्वा, वेगात्-जवाद, निषधाऽधिपराजधानी नलनगरी, जगाम=ववाज // 129 / / ____अनुवाद-हंसके दमयन्तीको ऐसा कहनेपर उस अवसरमें बहुत समयसे दमयन्तीको ढूंढती हुई सखियोंने उसको घेर लिया। हंसने भी "आपको सुख मिले, मुझे रुखसत दीजिए" ऐसा कहकर वेगपूर्वक नलकी राजधानीमें प्रस्थान किया // 129 // टिप्पणी-पतत्रिणि-पतत्र+इनि+ङि / आलपति=आङ्+लप+शतृ +कि / तदनुसन्धिपराः तस्या अनुसन्धिः (10 त०), तस्मिन् पराः / ( स० त०)। परीयुः-परि + इण्+लिट् +शि / विसृज=वि+सृज+ लोट् + सिप् / उदीर्य-उद् + ईर+क्त्वा ( ल्यप् ) / निषधाऽधिपराजधानीनिषधानाम् अधिपः (10 त०)। राज्ञा धीयतेऽस्यामिति राजधानी, राजन् + धा+ल्युट + डीप ( उपपद०)। निषधाऽधिपस्य राजधानी, ताम् (10 त०)। इस पद्यमें ओजगुण और वसन्ततिलका छन्द है / / 129 // चेतोजन्मशरप्रसूनमधुभिामियतामाश्रयत् प्रेयोदूतपतङ्गपुङ्गवगवोहैयङ्गवीनं रसाम् / स्वाद स्वादमसीम मृष्टसुरभि प्राप्तापि तृप्ति न सा तापं प्राप नितान्तमन्तरतुलामानर्छ मूमिपि // 130 // अन्वयः-सा चेतोजन्मशरप्रसूनमधुभिः व्यामिश्रताम् आश्रयत्, असीम मृष्टसुरभि प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् स्वादं स्वादं तृति प्रासा अपि अन्तः नितान्तं तापं न प्राप, अतुलां मूच्र्छाम् अपि न आनन्छ / 130 // व्याल्या-सा=दमयन्ती, चेतोजन्मशरप्रसूनमधुभिः कामबाणभूतपुष्परसैः क्षौद्रेश्व, व्यामिश्रा-मेलनम्, आश्रयत्-प्राप्नुवत्, मित्रं सदिति भावः / असीम सीमारहितम्, अपरिमितमिति भावः / मृष्टसुरभिशुद्धसुरभि, प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं-नलसन्देशहरराजहंसवाणीघृतं, रसातअनु. रागात्, स्वादं स्वादं-पुनः पुनरास्वाद्य, तृप्ति सौहित्यं, प्राप्ता अपिप्राप्तवत्यपि, अन्तः=अन्तःकरणे, नितान्तम् =अविरतं, तापं सन्तापं, न प्राप =न प्राप्तवती, अतुलाम् =अनुपमां, मूर्छाम् अपि - मोहम् अपि, न आनन्छ =न प्राप // 130 // अनुवाद-दमयन्तीने कामदेवके बाणभूत फूलोंके रससे वाशहदसे मिश्रण. को प्राप्त करते हुए अपरिमित शुद्ध और सुगन्धित, प्रियतम नलके दूत पनि.