________________ 102 नैषधीयचरितं महाकाव्यम् टिप्पणी-कोसुमचापदुर्जयं-कुसुमानामयं कोसुमः, कुसुम+ अण् / कोसुमश्चाऽसो चापः (क० धा० ) / तेन दुर्जयः, तम् ( तृ० त०) / जितेन्द्रिय होनेसे कामदेवके फूलोंके बाणसे नहीं जीते जानेवाले राजा नलको, यह तात्पर्य है। जेतुंजि +तुमुन् / अव्रणवंशजाम् - अविद्यमानः व्रणः (छिद्रं दोषो वा) यस्मिन् सः अव्रणः ( नन्-बहु०)। स चाऽसौ वंशः ( क० धा०), तस्मिन् जाता, ताम् / अव्रणवंश+जन् +ड (उपपद०)+टाप् + अम् / दमयन्तीकेपक्षमें निर्दोष कुलमें उत्पन्न, धनुर्वल्लीपक्षमें निश्छिद्र अर्थात् दृढ़ वंशमें उत्पन्न "द्वौ वंशी कुलमस्करों" इत्यमरः / अधिगुणाम् =अधिकाः गुणाः यस्यां सा, ताम् (बहु०) / दमयन्तीके पक्षमें लावण्य आदि अधिक गुणोंवाली / धनुर्वल्लीपक्षमें-मुणे इति अधिगुणा, ताम् (विभक्त्यर्थ में अव्ययीभाव), प्रत्यञ्चासे युक्त धनुर्वल्ली। निवसत्सिन्दूरसौन्दर्यया-सिन्दूरस्य सौन्दर्यम् (10 त०), निवसत् सिन्दूरसौन्दर्य यस्याः सा ( बहु०)। कषरेखया कषस्य रेखा, तया (ष० त०), "शाणस्तु निकषः कषः" इत्यमरः / धनुष् लायक बासकी परीक्षा उसपर डाला गया सिन्दूर रगड़नेपर सिन्दूरका-वर्ण मिटे तो वह परिपक्व होनेसे उत्तम माना जाता है। कियल्लम्बया=कियत् ( यथा तथा ) लम्बा, तया ( सुप्सुपा०)। ग्रीवाऽलङ्कृतिपट्टसूत्रलतया=ग्रीवाया अलङ्कृतिः (10 त० ), पट्टस्य सूत्र (10 त०)। पट्टसूत्रम् एव लता ( रूपक० ) / ग्रीवाऽलङ्कृतिश्चाऽसौ पट्टसूत्रलता (क० धा० ), तया। भ्राजिष्णुं भ्राजते. तच्छीला भ्राजिष्णुः, ताम् "प्राज दीप्ती" धातुसे "भुवश्च" इस सूत्रसे "च". के पाठसे इष्णुच् प्रत्यय / धनुर्वल्ली=धनुरेव वल्ली, ताम् ( रूपक०)। आसाब=आ+सद्+णिच् + क्त्वा ( ल्यप् ) / माद्यति="मदी हर्षे" धातुसे लट् + तिम् / इस पद्यमें श्लेष और रूपकका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार और शार्दूलविक्रीडित छन्द है // 126 // त्वद्गुच्छाऽऽवलिमौक्तिकानि घुटिकास्तं राजहंसं विमो वंध्यं विद्धि मनोभुवः स्वमपि तो मज धनुर्मअरीम् / यनित्यानिवासलालिततमज्याभुज्यमानं . लस मामीमध्यबिला विलासमखिलं रोमाऽऽकिरालम्बते // 127 // - अन्वयः-(हे भैमि ! ) विभोः मनोभुवः त्वद्गुच्छाऽऽवलिमौक्तिकानि घुटिकाः, तं राजहंसं वेध्यं, स्वम् अपि तां मजुं धनुर्मजरी विद्धि / यत्रित्या