________________ तृतीयः सर्गः 103 निवासलालिततमज्याभुज्यमानम् अखिलं विलासं लसन्नाभीमध्यविला रोमाऽऽलिः आलम्बते / / 127 // व्याख्या-(हे भैमि ! ) विभोः प्रभोः, मनोभुवः - कामस्य, पक्षिवेधु. रिति शेषः / त्वद्गुच्छाऽऽवलिमौक्तिकानि भवद्धारविशेषमुक्ताः, घुटिकाःगुलिकाः, तं-पूर्वोक्तं, राजहंसराजश्रेष्ठं नलं, कलहंसम् (अत्र श्लिष्टरूपकम्), वेध्यं लक्ष्यं, स्वम् अपि आत्मानम् अपि, तां वक्ष्यमाणप्रकारां, मञ्जुं= मनोहरां, धनुर्मञ्जरी चापवल्लरी, विद्धि =जानीहि / यग्नित्याऽङ्कनिवासलालिततमज्याभुज्यमानं यत्सततोत्सङ्गवासाऽत्याहतमौळनुभूयमानम्, अखिलं समस्तं, विलासंशोभा, ज्यारूपतामित्यर्थः / लसन्नाभीमध्यबिला=दीप्यन्ना. भीगलिकास्थाना, रोमालि:=त्वल्लोमपङ्क्तिः, आलम्बते=भजति // 127 // . अनुवाद-(हे राजकुमारि !) आपकी हारपङ्क्तियोंके मोतियोंको कामदेवकी गोलियां जानिए, उस राजहंस नलको लक्ष्य ( निशाना ) समझिए, और अपनेको कामदेवकी सुन्दर धनुर्लता जानिए, जिसकी गोद (मध्यभाग). में नित्य निवास करनेसे अत्यन्त आदृत प्रत्यञ्चासे अनुभव की जानेवाली सम्पूर्ण शोभाको प्रकाशित नाभिरूप मध्यच्छिद्र (गोली रखनेका स्थान ) से युक्त रोमपक्ति आश्रय कर रही है // 127 // __टिप्पणी-त्वद्गुच्छाऽऽवलिमौक्तिकानि=गुच्छानाम् आवलिः, (प० त०), "हारभेदा यष्टिभेदा गुच्छगुच्छार्धगोस्तनाः" इत्यमरः। तव गुच्छाऽऽवलिः (10 त०), तस्याः मौक्तिकानि (ष० त०)। मुक्ता एव मौक्तिकानि / मुक्ता+ ठक् / स्वाऽर्थमें ठक् ( इक ) प्रत्यय / राजहंसं-राजा हंस इव, तम् ( उपमितवर्म०) / तमेव राजहंसम्-हंसानां राजा, तम् (ष० त०) "राजदन्तादिषु परम्" इससे राजपदका पूर्वप्रयोग / श्लिष्टरूपक है / "राजहंसो नृपश्रेष्ठे कादम्बकलहसयोः" इति विश्वः / वेध्यं वेधितुं योग्यः, तम् / "विध विधाने" धातुसे ऋहलोर्ण्यत्" इस सूत्रसे ण्यत्, "धातूपसर्गाणामनेकाऽर्थाः" इस न्यायसे विध धातुका यहां ताडन अर्थ में प्रयोग किया गया है। स्व="स्वो ज्ञातावात्मनि स्वयम्" इत्यमरः / धनुर्मञ्जरी=धनुषो मञ्जरी, ताम् (ष० त०)। विद्धि= विद् + लोट् + सिप् / यन्नित्याऽङ्कनिवासलालिततमज्याभुज्यमानम् अंके निवासः ( स० त०) / नित्यम् अङ्कनिवासः ( सुप्सुपा० ) / यस्या नित्याऽनिवासः (प० त०)। अत्यर्थ लालिता लालिततमा, लालित+तमप् +टाप् / लालित. तमा चाऽसौ ज्या (क० धा०.)। येन्नित्याऽङ्कनिवासेन लालिततमज्या (तु.