SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 100 वषीयचरितं महाकाव्यम् व्याख्या-हे भैमि !=हे दमयन्ति ! बन्धाऽऽढयनानारतमल्लयुद्धप्रमोदितः =उत्तानाद्यासनसम्पूर्णविविधसूरतमल्लसमरसन्तोषितैः, केलिवने क्रीडोपवने, मरुद्भिः वायुभिर्देवैश्च, पुनरुक्तयुक्तां=सान्द्रविसृष्टां, प्रसूनवृष्टि = पुष्पवर्ण, युवानी तरुणी, युवां भवन्ती, नलस्त्वं चेति भावः / प्रतीच्छतं-स्वीकुरुतम् / समरवीरा जना अमरैः प्रसूनवृष्ट्या सक्रियन्त इति भावः // 124 // ___अनुवाद-हे दमयन्ती ! क्रीडाके उपवन में आसनोंसे समृद्ध अनेक रतिक्रीडारूप मल्लयुद्धोंसे प्रसन्न बनाये गये वायुवर्ग और देवताओंसे वारंवार छोड़ी गयी पुष्पवृष्टिको तरुण और तरुणी आप दोनों ( नल और आप ) स्वीकार करें // 124 // टिप्पणी-बन्धाढयनानारतमल्लयुद्धप्रमोदितैः- बन्धः आढचं (तृ० त०), तच्च तत् नानारतम् (क० धा० ), तदेव मल्ल युद्धं ( रूपक ) / तेन प्रमोदिताः, तैः ( तृ० त० ) / केलिवने= केलेवनं, तस्मिन् ( 10 त० ) / मरुद्भिः = "मरुतो पवनाऽमरौ" इत्यमरः / पुनरुक्तमुक्तां=पुनरुवतं ( यथा तथा ) मुक्ता, ताम् ( सुप्सुपा० ) / प्रसूनदृष्टि-प्रसूनानां वृष्टिः, ताम् (10 त०)। युवानी-युवतिन युवा च "पुमान् स्त्रिया" इस सूत्रसे एकशेष / प्रतीच्छतं = प्रति+ इष् + लोट् +थस् / इस पद्यमें रूपक अलङ्कार है // 124 // अन्योऽन्यसङ्गमवशावांना विमातां, तस्याऽपि तेऽपि मनसी विकसविलासे। बष्टुं पुनर्मनसिजस्य तनु प्रवृत्तमावाविव पणुककृत् परमाणुयुग्मम् // 125 // अन्वयः-(हे भैमि ! ) अधुना अन्योऽन्यसङ्गमवशात् विकसद्विलासे तस्य अपि ते अपि मनसी मनसिजस्य तनुं पुनः स्रष्टुं प्रवृत्तम् आदी द्वघणुककृत परमाऽणुयुग्मम् इव विभाताम् / / 125 // ग्याल्या-(हे भैमि !) अधुना इदानीम्, उभयसन्धाऽनन्तरमिति भावः / अन्योऽन्यसङ्गमवशात् परस्परसंयोगवशात्, विकसद्विलासे-वर्धमानोल्लासे, तस्य अपिनलस्य अपि, ते अपि भवत्या अपि, मनसी-मानसे, मनसिजस्य-कामस्य, तनुं शरीरं, पुनः=भूयः, स्रष्टुम् आरब्धं, प्रवृत्तम् = उद्यतम्, आदी=पूर्वकाले, घणुककृत =द्वयणुकाऽऽरम्भकं, परमाणुयुग्मं परमाणुयुगलम् इव, विभातां शोभेताम् // 125 // अनुवाद-(हे दमयन्ती ! ) इस समय परस्परमें संयोग होनेसे विकसित विलासवाले नलके और आपके मन आरम्भमें द्वघणुकको बनाने वाले दो पर. माणुओंके समान कामदेवके शरीरको फिर उत्पन्न कर शोभित हों // 125 / / टिप्पणी-अन्योऽन्यसङ्गमवशात् अन्योऽन्ययोः सङ्गमः ( ष० त० ), तस्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy