________________ तृतीया सः इस पद्यमें इन्दुदण्ड आदिमें कंस आदिका रूपण शाब्द और रश्मिसे सूत्रका बारोप आथं होनेसे एकदेशविवर्ति रूपक अलङ्कार है, जैसे कि"यत्र कस्यचिदार्थत्वमेकदेशविवति तत् / " (सा० द० 10-46) // 122 // सत्वनुतस्वेदमधूत्यसान्द्रे तत्पाणिपने मदनोत्सवेषु / लग्नोस्थितास्त्वत्कुचपत्ररेखास्तनिर्गतास्तत् प्रविशन्तु भूयः // 123 // अन्वयः-मदनोत्सवेषु सत्त्वनुतस्वेदमधूत्थसान्द्रे तत्पाणिपद्म लग्नोत्थिताः तन्निर्गताः त्वत्कुचपत्तरेखाः भूयः तत् प्रविशन्तु // 123 // . व्याल्या-(हे भैमि ! ) मदनोत्सवेषु रतिक्रीडासु, सत्त्वनुतस्वेदमधूत्यसान्द्रे-मनोविकारजनितधर्मोदकरूपमधूच्छिष्टनिबिडे, तत्पाणिपद्मनलकरकमले, लग्नोत्थिताः सङ्क्रान्तविश्लिष्टाः, तन्निर्गता नलपाणिकमललिखिताः, स्वत्कुचपत्तरेखाः=भवत्पयोधरपत्त्रावलयः, भूयः पुनः, तत् नलपाणिपद्म, -प्रविशन्तु प्रवेशं कुर्वन्तु, कार्यस्य कारणे लयनियमादिति भावः / युवयोः समागमोऽस्तु इत्यभिप्रायः // 123 // / अनुवाद-(हे राजकुमारी ! ) रतिक्रीडाओंमें मनोविकारसे उत्पन्न स्वेदरूप मोमसे गाढ नलके करकमलमें लगकर आपके कुच-तटसे विश्लिष्ट प्रलके करकमलसे उत्पन्न आपके पयोधरोंको पत्त्रावलियां फिर नलके करकमसमें प्रवेश करें // 123 // टिप्पणी-मदनोत्सवेषु मदनस्य उत्सवाः, तेषु ( 10 त०)। सत्त्वस्तस्वेदमधूत्यसान्द्रे सत्त्वेन स्रुतः ( तृ० त० ), स चाऽसौ स्वेदः (क० धा०)। 'मधुन उत्तिष्ठतीति मधूत्थम्, मधु+उद्+स्था+कः ( उपपद०)। सत्त्व सुतस्वेद एव मधूत्थम् (रूपक०)। तेन सान्द्रस्तस्मिन् ( तृ० त० ) / तत्पाणिपदो पाणिः परम् इव ( उपमेयंपूर्वपद-कर्म० ) / तस्य पाणिपदम, तस्मिन् (50 त०) / लग्नोत्थिताः पूर्व लग्नाः पश्चात् उत्थिताः, "पूर्वकालंकसर्वपरत्पुराणनवकेवलाः समानाऽधिकरणेन" इससे समास / तन्निर्गताः तेन मिर्गताः (तृ० त०) / त्वत्कुचपत्तरेखाः तव कुचो (10 त०) / तयोः पत्त्रखाः (10 त० ) / इस पद्यमें रूपक अलङ्कार है // 123 // बन्धाऽअपनानारतमल्लयुद्धप्रमोदितः केलिवने मद्भिः / प्रसूनदृष्टि पुनरक्तमुक्तां प्रतीच्छतं ममि ! युवा युवानो // 124 // अन्वया-हे भैमि ! बन्धाऽऽढघनानारतमल्लयुद्धप्रमोदितः केलिवने भकिः पुनरुक्तमुक्तां प्रसूनवृष्टि युवानी युवा प्रतीच्छतम् // 124 //