SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः जाग्रेः त्वत्कराऽप्रैः, स्फुरदकुरश्रीः- प्रकाशमानाऽङ्कुरशोभः, यस्य= कल्पतरोः, त्वद्ध्युगं=भवद्भूयुग्मं, द्विपत्त्री = पत्त्रद्वयं, प्रथमोत्पन्नमिति शेषः / तव भवत्याः, अधरः ओष्ठः, यत्कलम्बः=कल्पतरुनालं, रज्यति= रक्तो भवति, स्वयमेवेति शेषः / / 120 // ___ यः= नलीयः कल्पतरुः, ते = तब, कराभ्यां= हस्ताभ्यां, नवः नूतन., पल्लवितःसञ्जातपल्लवः / यः= कल्पतरुः, तव भवत्याः, स्मितेन =मन्दहा. स्येन, कोरकितः=सञ्जातकोरक: सन्, आस्ते= तिष्ठति / यः=कल्पतरुः, तव भवत्याः, अङ्गम्रदिम्ना=शरीरमार्दवेन, पुष्पितः - सजातपुष्पः / यः कल्पतरुः, तव एव भवत्या एव, स्तनश्रिया पयोधरंशोभया, फलितः= सजातफल: आस्ते // 121 // अनुवाद-(हे राजकुमारी ! ) नलका तपस्यारूप कल्पवृक्ष आश्चर्यस्वरूप है, जो कि आपके नाखूनोंके अग्रभागोंमें इसके अङ्कुरोंकी शोभा प्रकाशित हो रही है / जिस ( कल्पवृक्ष ) के आपकी भौंहे दो पत्ते हैं / आपका ओष्ठ जिसका लाल नाल हो रहा है // 120 // जो ( नलका तपःसम्बन्धी कल्पवृक्ष ) आपके दो हाथोंसे नया पल्लववाला है / जो आपके मन्दहास्यसे कलीसे युक्त है। जो आपके शरीरकी कोमलतासे पुष्पयुक्त है / जो नलका तपस्यारूप कल्पवृक्ष आपकी ही पयोधर-शोभासे फल. सम्पन्न है / / 121 // , टिप्पणी-नलीयः=नलस्य अयम्, “वा नामधेयस्य वृद्धसंज्ञा वक्तव्या" इससे वृद्धसंज्ञक होकर नल-शब्दसे "वृद्धाच्छः " इस सूत्रसे छ ( ईय ) प्रत्यय / तपःकल्पतरुः तप एव कल्पतरुः ( रूपक० ), त्वत्पाणिजाऽग्रस्फुरदकुरश्री:: पाणिभ्यां जाताः पाणिजाः ( नखाः ), पाणि+जन् + : ( उपपद०)। पाणिजानाम् अग्राणि (ष० त०)। तव पाणिजाग्राणि (ष० त०) / अकुराणां श्री (प० त० ) / स्फुरन्ती अङ्कुरश्रीर्यस्य ( बहु० ) / त्वत्पाणिजाऽप्रैः स्फुरदकुरश्रीः ( तृ० त० ) / त्वज्रयुगं - ध्रुवोर्युगम् (10 त० ), तव भ्रूयुगम् (प० त०)। द्विपत्त्रीद्वयोः समाहारः (द्विगु० ) / यत्कलम्बः= यस्य कलम्बः (10 त० ) "अस्य तु नालिका कलम्बश्च" इत्यमरः / रज्यति= "राज रागे" धातुसे "कुषिरजोः प्राचां श्यन्परस्मैपदं च" इस सूत्रसे कर्मकर्ता में श्यन् और परस्मैपदित्व // 120 / / | पल्लवितः-पल्लवानि सजातानि अस्य सः, पल्लव + इतन् / कोरकितः१३. 10
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy