________________ तृतीयः सर्गः टिप्पणी-भायाः="भा दीप्ती" धातुसे आशीलिङमें सिप् / तद्युगयुक् तयोर्युगं (प० त०), तद् युनक्तीति, तद्युग् + युज् + क्विप् (उपपद०)। युवां= नलं च त्वां च युवां, तो “त्यदादीनि सर्वनित्यम्" इससे एकशेष / युयुक्षुः= योक्तुमिच्छः, युज् + सन् +उः / स्वभ्यासम् =अभ्यासस्य समृद्धी, समृद्धिके अर्थमें "अव्ययं विभक्तिसमृद्धि०" इत्यादि सूत्रसे अव्ययीभाव समास और "तृतीयासप्तम्योबहुलम्' इस सूत्रसे सप्तमी विभक्तिका विकल्पसे अम्भाव / “योग्यामुपास्ते" इस पाठान्तर में योग्याम् =अभ्यासम् / उपास्ते-करोति, यह अर्थ है। "योग्याऽभ्यासाऽर्थयोषितोः" इति विश्वः / आस्ते=आस्+लट +त। इस पद्यमें अन्योन्य अलङ्कार, दो उपमाएं और उत्प्रेक्षा इनका सङ्कर है // 117 // . स्तनद्वये तन्वि ! परं तवैव पृथौ यदि प्राप्स्यति नैषधस्य / ____ अनल्पवैवग्यविधिनीनां पत्त्रावलीनां रचना समाप्तिम् // 118 // अन्वयः-हे तन्वि ! नैषधस्य अनल्पवदग्ध्यविधिनीनां पत्रावलीनां रचना समाप्ति प्राप्स्यति यदि (तर्हि) पृथौ तव एव स्तनद्वये परं प्राप्स्यति // 118 // व्याख्या-हे तन्वि !=हे कृशाङ्गि ! नैषधस्य =नलस्य, अनल्पवंदग्ध्यविधिनीनां महानैपुण्योज्जृम्भणीनां, पत्त्रावलीनां पत्त्रपङ्क्तीनां, रचनानिर्मितिः, समाप्ति सम्पूर्णता, प्राप्स्यति यदि आसादयिष्यति चेत्, तहि, पृथौ- विशाले, तव एव भवत्या एव, स्तनद्वये=कुचद्वितये, परम् = उत्कर्ष यथा तथा, प्राप्स्यति-आसादयिष्यति, अन्यस्या अयोगत्वादिति भावः // 118 // - अनुवाद-हे कृशाङ्गि ! नलकी बड़ी निपुणतासे बढ़ायी गयी पत्रावलियोंकी रचना समाप्तिको प्राप्त करेगी तो आपके ही विशाल पयोधरों में उत्कर्षपूर्वक प्राप्त करेगी / / 118 // टिप्पणी-अनल्पवैदग्ध्यविवधिनीनाम् =अनल्पं च तत् वैदग्ध्यम् ( क. धा० ), तेन विवधिन्यः, तासाम् ( तृ० त० ) / पत्राऽऽवलीनां पत्त्राणामावल्यः, तासाम् (10 त० ) 1 प्राप्स्यति-प्र+आप् + लुट् +तिप् / पृथौपृथु शब्दके भाषितपुंस्क होनेसे "तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य" इस सूत्रसे पुंवद्भाव / स्तनद्वये स्तनयोयं, तस्मिन् (प० त०)। इस पद्यमें 'सम' अलङ्कार है, उसका लक्षण है“समं स्यादानुरूप्येण श्लाघा या योग्यवस्तुनोः।" 6-92 // 118 // एक: सुधाऽशन कयञ्चन स्यात्तृप्तिक्षमतन्नयनवयस्य / स्वल्लोचनाऽसेचनकस्तदस्तु नकाऽऽस्यशीतयुतिसद्वितीयः // 11 //