SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ मंषधीयचरितं महाकाव्यम् पायाः, भवत्याः-तव, भावप्रतीत्या= आशयज्ञानेन, सफल:= फलसहितः, भूतः=सम्पन्नः, सिद्धप्रयोजनोऽस्मीति भावः / / 116 // - अनुवाद-हे राजकुमारी ! कामजनित मनोवेदनासे निरन्तर स्मित (मन्दहास्य ) से रहित उन राजा ( नल ) से मैं भेजा गया हूँ। आकर गुणोंमें लोभ करनेवाली आपके अभिप्रायके ज्ञानसे सफल हो गया हूँ // 116 // टिप्पणी-त्वयि विषयमें सप्तमी। स्मराधेः स्मरजनितं आधि: स्मराधिः, तस्मात् ( मध्यमपदलोपी समास ), हेतुमें पञ्चमी / सतताऽस्मितेन अविद्यमानं स्मितं यस्य सः अस्मितः ( नम्बहुव्रीहिः ), सततम् अस्मितेन ( सुप्सुपासमास ) / भूमिभृता-भूमि बिभर्तीति भूमिभृत्, तेन ( उपपदसमासः) भमि+भृ+क्विप्+टा। प्रस्थापित:-प्र+स्था+णिच् + क्तः / आगत्य== आङ् + गम् + क्त्वा ( ल्यप् ) / गुणलोभवत्याः लोभः अस्ति अस्याः लोभवतो, लोभ + मतुप् + डीप, गुणे लोभवती ( स० त०), तस्याः / भावप्रतीत्या= भावस्य प्रतीतिः, (ष० त० ), हेतुमें तृतीया। सफल:=फलेन सहितः ( तुल्ययोगबहुव्रीहि ) // 116 // . नलेन मायाः शशिना निशेव, त्वया स भायानिशया शशीव / - पुनः पुनस्तयुगयुग विधाता स्वभ्यासमास्ते नु युवां युयुनः // 117 // अन्वयः--शशिना निशा इव (त्वम् ) नलेन भायाः / सः ( अपि ) निशया शशी इव त्वया भायात् / पुनः पुनः तयुगयुक् विधाता युवां युयुक्षुः स्वभ्यासम् आस्ते नु? // 117 // व्याख्या-(हे भैमि ! ) शशिना=चन्द्रमसा, निशा इवरात्रिः इव, (त्वं भवती), नलेन-नंषधेन, भाया:=शोभस्व / सः=नल: अपि, निशया=रात्र्या, शशी इव चन्द्रमा इव, त्वयाभवत्या, भायात् शोभताम् / पुनः पुनः वारं वारं, प्रतिमासमिति भावः / तयुगयुक्=निशाशशियुगलयोजकः, विधाता-ब्रह्मा, युवा=नलं त्वां च, युयुक्षुः=योजनेच्छु: सन् / स्वभ्यास = निरन्तराऽभ्यासे / आस्ते नु तिष्ठति किम् ? // 17 // . ___ अनुवाद-(हे राजकुमारी ! ) चन्द्रके साथ रात्रिके समान आप नलसे शोभित हों। नल भी रात्रिके साथ चन्द्रके समान आपसे शोभित हों। इस प्रकार बारंबार रात्रि और चन्द्रकी जोड़ीको मिलानेवाले ब्रह्माजी आप दोनोंको भी मिलानेकी इच्छा करते हुए निरन्तर अभ्यास बढ़ाने में तत्पर रहते हैं क्या? // 117 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy