________________ तृतीयः सर्गः व्याल्या-हे वैदर्भि.!=हे दमयन्ति ! हे वैदभिरीते ! इत्यपि गम्यते / धन्या-पुण्यवती, असि=वर्तसे, यया त्वया, उदारैः उत्कृष्टः, गुणः लावण्यविनयादिभिः, अन्यत्र श्लेषप्रसादादिभिः गुणः, नैषधोऽपि =नलोऽपि, तादृशो धीरोऽपि, समाकृष्यत=सम्यक् आकृष्टः, वशीकृत इति भावः / चन्द्रिकायाः= कौमुद्याः, यत् =यस्माद्धेतोः, अब्धिम् अपि समुद्रम् अपि, गभीरमपीति भावः, उत्तरलीकरोति क्षोभयति, इतः अस्मात्, का स्तुतिः खलु का वर्णना खलु / न काऽपीति भावः // 115 // ____ अनुवाद-हे विदर्भदेशकी राजकुमारी ! आप धन्य हैं, जिन आपने नलको भी आकृष्ट कर दिया है / जो चन्द्रिका समुद्रको भी क्षुब्ध कर देती हैं, इससे अधिक उसका क्या वर्णन किया जा सकता है ? // 115 // टिप्पणी-वैदभि विदर्भ + अण्+डीप् + सु ( सम्बुद्धिमें ) / एक पक्षमें वैदर्भीरीति / धन्या=धनं लब्ध्री, धन शब्दसे "धनगणं लब्धा" इस सूत्रसे यत् प्रत्यय, स्त्रीत्वविवक्षामें टाप् / गुणः वैदर्भीरीतिके पक्षमें श्लेष, प्रसाद आदि गुण लिये जाते हैं / समाकृष्यत = सम् +आ+कृष+लङ् ( कर्ममें )+त / उत्तरलीकरोति =उत्तरल+चि++लट् + तिम् / इस पद्यमें प्रतिवस्तूपमा अलङ्कार है / जैसे कि साहित्यदर्पणमें उसका लक्षण है "प्रतिवस्तूपमा साम्याद् वाक्ययोर्गम्यसाम्ययोः / एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् // " 10-68 / इसमें समाकर्षण और उत्तरलीकरण क्रिया एक ही है / पुनरुक्ति हटानेके लिए भिन्नवाचक शब्दसे निर्देश किया गया है / / 115 // त्वयि स्मराधेः सतताऽस्मितेन प्रस्थापितो भूमिभृताऽस्मि तेन / आगत्यभूतः सफलो भवत्याः भावप्रतीत्या गुणलोमवत्याः // 116 // अन्वय:-त्वयि स्मराधेः सतताऽस्मितेन तेन भूमिभृता प्रस्थापितः अस्मि / (अथ ) आगत्य गुणलोभवत्याः भवत्याः भावप्रतीत्या सफलो भूतः // 116 / / व्याख्या-त्वयि = भवत्यां विषये। स्मराधेः = मदनजनिताया मनो. व्यथायाः हेतोः / सतताऽस्मितेन-सततम् = निरन्तरं यथा तथा, अस्मितेन= मन्दहास्यरहितेन, तेन =पूर्वोक्तेन, भूमिभृता भूपेन, नलेनेति भावः / प्रस्थापितः प्रस्थानं कारित: / अस्मि=भवामि / अथ, आगत्य=आगमनं कृत्वा, गुणलोभवत्याः-गुणेषु शोयोदायंसौन्दर्यादिषु, लोभवत्याः=लोल