________________ 86 / मषधीयचरितं महाकाव्यम् और श्वासवर्षणरूप कार्यता नलमें है, अतः दोनों विषयोंमें भिन्न-भिन्न अधिकरण होनेसे असङ्गति अलङ्कार है और तादात्म्यमें उत्प्रेक्षा, इस प्रकार दो अलङ्कारोंका सङ्कर है / / 106 // / हृत्तस्य यां मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् / तद्वरिपुष्पायुधमित्रचन्द्रसख्योचिती सा खल तन्मुखस्य // 107 // अन्वयः-तस्य हृद् यां त्वां रहो मन्त्रयते, तां त्वां मुखं व्यक्तम् आमन्त्रयते / सा तन्मुखस्य तद्वरिपुष्पायुधमित्रचन्द्रसख्योचिती खलु // 107 / / _ व्याख्या-(हे भैमि ! ) तस्यनलस्य, हृत् - हृदयं, यां, त्वां भवतीं, रहः एकान्ते, मन्त्रयते =सम्भाषते / तांतादृशी, त्वां भवती, मुखं - नलस्य आननं, व्यक्तं =प्रकाशम्, आमन्त्रयते= उच्चारयति, "हे प्रिये ! कुत्र गच्छसि, त्वां चिन्तयन्तं मां पश्ये"ति कथयतीति भावः / सातद्रहस्यप्रकाशनक्रिया, तन्मुखस्य =नलमुखस्य, तद्वरिपुष्पायुधमित्रचन्द्रसख्योचिती=नलशत्रुमदनसुहृदिन्दुमैत्र्यौचित्यम्, खलु = निश्चयेन / / 107 / / - अनुवाद-नलका हृदय जिन आपसे एकान्तमें मन्त्रणा करता है, उन आपसे नलका मुख स्पष्टरूप-( प्रकाशरूप ) से भाषण करता है, वह रहस्य अनुसार है // 107 // टिप्पणी-रहः="रहश्वोपांशु चाऽलिङ्गे” इत्यमरः / मन्त्रयते="मन्त्रि गुप्तपरिभाषणे" धातुसे णिच् होकर लंट + त / सा-विधेय "तरि' सख्यो. चिती" की प्रधानतासे यह स्त्रीलिङ्गता है / तन्मुखस्य-तस्य मुखं, तस्य (प. त० ) / तद्वरिपुष्पायुधमित्रचन्द्रसख्योचिती-तस्य वैरी ( 10 त० ) / पुष्पाणि आयुधानि यस्य सः ( बहु० ) / तरी चाऽसौ पुष्पायुधः ( क० धा० ) / तस्य मित्रं (प० त०), तेन सख्यम् ( तृ० त० ) / तस्य औचिती ( 10 त०)। हृदयसे की गयी गुप्त मन्त्रणाको मुखके प्रकाश करनेका यह भाव है कि नलके वैरी कामदेवके मित्र चन्द्र हैं, उनके साथ नलके मुखकी मैत्री होनेसे ( सादृश्यके कारण ) मित्रके शत्रुका भेद-प्रकाश करना उचित ही है, यह भाव है / इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 107 // स्थितस्य रात्रावषिशग्य शय्यां मोहे मनस्तस्य निमज्जयन्ती। आलिङ्गाय या चुम्बति लोचने सा निद्राऽधुना न त्वदृतेऽङ्गाना वा // 10 //