________________ नवधीयचरितं महाकाव्यम् ____ टिप्पणी-पूर्व पद्यमें वर्णित विषयको दूसरे रूपसे कहते हैं / अस्तनिमीलया=अस्तो निमीलो यस्याः सा अस्तनिमीला, तया ( बहु० ) / आलेख्यमयीम् =आलेख्य + मयट ( स्वरूप अर्थमें )+डीप् + अम् / पातुः पिबतीति पाता, तस्य, पा+तृ+डस् / नेत्रवृत्तेः=नेत्रयोः वृत्तिः यस्याः सा नेत्रवृत्तिः, तस्याः ( व्यधिकरण बहु० ) / प्रीते:=प्री+क्तिन् + ङस् / निमेषच्छिदया = छेदनं छिदा, "छिदिर द्वैधीकरणे" धातुसे भिदादिगण में पाठ होनेसे "षिद्भिदादिभ्योऽङ्" इस सूत्रसे अङ् प्रत्यय, टाप् / निमेषस्य छिदा, तया (ष० त०)। विवादः=विरुद्धो वादः ( गति० ) / इस पद्यका तात्पर्य यह है कि हे राजकुमारि ! निनिमेष दृष्टिसे आपके चित्रको देखनेपर राजाको जो आँसू आ गया, उसके विषयमें नेत्रप्रीति और नेत्रविच्छेदका परस्पर मेरे कारण आँसू आया है, ऐसा कहकर विवाद होता है / यह नेत्रप्रीतिरूप कामदशाका वर्णन है // 104 // त्वं हृद्गता भैमि ! बहिर्गताऽपि प्राणायिता नासिकयास्यगत्या। न चित्तमाकामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति // 105 // अन्वयः-हे भैमि ! त्वं बहिर्गता अपि हृद्गता / कया गत्या अस्य प्राणा. यिता न असि / ( किन्तु ) तत्र चित्रं चित्तं न आक्रामति / यत् एतन्मनो भवदेकवृत्ति // 105 // व्याल्या-अथ मनःसङ्गमाह-हे भैमि !=हे दमयन्ति ! त्वं भवती, बहिर्गता अपि =बाह्यदेशयाता अपि, हृद्गता अन्तर्गता, कया गत्या केन प्रकारेण, अस्य =नलस्य, प्राणायिता=प्राणसमा, न असि न भवसि, भवस्येवेत्यर्थ / अतः प्राणोऽपि नासिकया=नासिकाद्वारेण, आस्यगत्या=मुखद्वारेण उच्छ्वासनिःश्वासरूपेण बहिर्गतोऽपि अन्तर्गतो भवतीति शब्दश्लेषः / ( किन्तु ) तत्र-तस्मिन्, प्राणायितत्वे इति भावः / चित्रम् - आश्चर्यरसः, चित्तंमनः, न आक्रामति =न उत्क्रम्य गच्छति, अत्र न किञ्चिच्चित्रमिति भावः / कुतः ? यत् =यस्मात् कारणात्, एतन्मनः- नलचित्तं, भवदेकवृत्ति-त्वदेकाऽवस्थानम् / / 105 // . __ अनुवाद -हे भमि / आप बाहर रहनेपर भी नलके चित्तके भीतर गयी हुई हैं / कैसे आप नलके प्राणके समान नहीं हैं ? उनमें प्राणके समान होनेपर आश्चर्यरस चित्तको नहीं छोड़ता है। जिस कारणसे कि नलका मन आपमें ही अवस्थित है / / 105 // टिप्पणी-हे भैमि भीमस्य अपत्यं स्त्री भमी, तत्सम्बुद्धी, भीम+