________________ 82 नैषधीयचरितं महाकाव्यम् त्वद्विरहात् - भवत्या वियोगात, तस्य-नलस्य, देहतापं शरीरसन्तापं, विधत्ते =करोति / / 102 // अनुवाद-( हे राजकुमारी ! ) हम दोनोंके ( नलके और मेरे ) शरीर समान थे, परन्तु मेरा शरीर जलाया गया, नलका शरीर तापको भी प्राप्त नहीं कर रहा है, इस कारणसे मानो ईर्ष्या करता हुआ अनङ्ग ( कामदेव ) आपके वियोगसे नलके शरीरमें ताप कर रहा है / / 102 // टिप्पणी-अवायोः = अहं च नलश्च आवां, तयोः “त्यदादीनि सनित्यम्" इस सूत्रसे एकशेष / मूर्तिः -- "मूर्तिः काठिन्यकाययोः" इत्यमरः / तुल्या-तुलया सम्मिता, "नोवयोधर्म०" इत्यादि सूत्रसे यत्, तुला+यत् +टाप् / मदीया= मम इयम्, अस्मद् ( मत् )+छ ( ईय )+टाप् / दग्धा = दह + क्त+टाप् / ताप्यते-तप+ णिच् + लट् ( कर्ममें )+ यक्+त। अभ्यसूयन्-अभ्यसूयतीति, अभिपूर्वक "असूत्र उपतापे" इस कण्ड्वादि धातुसे "कण्डवादिभ्यो यक्" इस सूत्रसे यक, अभि + असूञ्+या+लट ( शतृ )+सु / अतनुः =अविद्यमाना तनुः यस्य सः (नम् बहु०) / त्वद्विरहात्त व विरहः, तस्मात् (प० त०)। देहतापं - देहस्य तापः, तम् (ष० त०)। विधत्ते=वि+धा+ लट् + त / इस पद्यमें उत्प्रेक्षा अलङ्कार है / 102 // .. लिपि दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिनिमेषम् / चक्षुर्जलराजितमात्मचक्षरागं स धत्ते रचितं त्वया नु ? // 103 // * अन्वयः-(हे भैमि ! ) स नृपः भित्तिविभूषणं लिपि त्वां दशा आदरनिनिमेषं पिबन् चक्षुर्जलैः आर्जितं त्वया नु रचितम् आत्मचक्षुरागं धत्ते // 10 // व्याख्या-अथ कामस्य दशाऽवस्था वर्णयन् पद्यद्वयेन नयनप्रीति वर्णयति(हे भैमि ! ) सः पूर्वोक्तः, नृपः- राजा नलः, भित्तिविभूषणं = कुडया. ऽलङ्कारभूतां, लिपि=चित्रमयीं, त्वां=भवती, दृशा नेत्रेण, आदरनिनिमेषम् आस्थया निमेषव्यापाररहितं यथा तथा, पिबन् = पानं कुर्वन्, प्रणयोऽतिशयेन पश्यन्निति भावः / चक्षुर्जलैः = नयनसलिलः, अश्रुभिरिति भावः / आजितम् - उपार्जितं, त्वया नु=भवत्या वा, रचितं निर्मितम्, आत्मचक्षुरागं-स्वनयनलोहित्यं निजनेत्रप्रणयं च, धत्ते=धारयति / / 103 / / अनुवाद-( हे भैमि ! ) वे राजा ( नल ) दीवालकी अलङ्कारस्वरूप चित्रमयी आपको नेत्रोंसे आदरपूर्वक पलक भी न झुकाकर देखते हुए आंसूसे