________________ मेषषीयचरितं महाकाव्यम् निर्णीय=निर्+णीम् + क्त्वा ( ल्यप् ) / विहायसा="विहायाः शकुने पुंसि गगने पुनपुंसकम्" इति कोशः / विहस्य - वि + हस् + क्त्वा ( ल्यप् ) / चञ्चूपुटमौनमुद्रा=चञ्च्चोः पुटम् ( 10 त० ), मौनस्य मुद्रा ( 10 त० ) / चञ्चूपुटस्य मौनमुद्रा ( ष० त० ) / अमोचि =मुच् + लुङ् + त (कर्ममें) / इस पद्यमें "उक्तम्" इस पदार्थके लिए "अमोचि चञ्चूपुटमौनमुद्रा" ऐसे वाक्यार्थ. की रचना होनेसे 'ओज' नामका गुण और छक अनुपास है / / 99 / / इत्यं यदि मापतिपुत्रि ! तत्वं पश्यामि तन्न स्वविधेयमस्मिन् / त्वामुच्चकैस्तापयता नृपं च पञ्चेषुणवाजनि योजनेयम् // 10 // अन्वयः-हे मापतिपुत्रि ! इदं तत्त्वं यदि, तत् अस्मिन् स्वविधेयं न पश्यामि / त्वां नृपं च उच्चकैः तापयता पञ्चेषुणा एव इयं योजना अजनि // 10 // व्याल्या हे मापतिपुत्रि ! हे राजकुमारि ! इदं त्वदुक्तं वचनं, तत्त्वं यदि - सत्यं चेत्, तत् =तहि, अस्मिन् = इह विषये / स्वविधेयं=आत्मकृत्यं, न पश्यामि =नो विलोकयामि / तर्हि कार्य कथं भविष्यतीत्यत्राह-त्वामिति / त्वां = भवती, नृपं च -नैषधं च, उच्चकः अत्यन्तं, तापयता = सन्तापं जनयता, पञ्चेषुणा एव =मन्मथेन एव, इयम् एषा, योजना-घटना, अजनि = उत्पादिता, अत एव, मद्यपाषारोऽत्र नाऽवशिष्यत इति भावः // 10 // अनुवाद-हे राजकुमारि ! आपका वचन सत्य हो तो इस विषय में मैं अपना कार्य नहीं देख रहा हूँ, क्योंकि आपको और नलको अत्यन्त सन्तप्त करनेगले कामदेवने ही इस योजनाको उत्पन्न किया है / / 100 // टिप्पणीहे मापतिपुत्रि-क्ष्मायाः पतिः (10 त०), तस्य पुत्री, तत्सम्बुद्धी (10 त. ) / स्वविधेयं-स्वस्य विधेयं, तत् (प० त०) / उच्चकैः= उच्चरेव, उच्चस्+अकच / तापयता-तप्+णिच् + लट् (शत)+टा। पञ्चेषुणा=पञ्च इषवो यस्य स पञ्चेषुः, तेन (बहु०) / अजनि=जन्+लङ् +च्लि ( चिण् ) + त ( कर्ममें ) // 10 // स्वबबुद्धबंहिरिन्द्रियाणां तस्योपवासतिनां तपोभिः / स्वामय लम्वाऽमृततृप्तिमाजां स्वं देवमयं चरिताऽर्थमस्तु // 101 // अन्वयः-(हे भैमि ! ) त्वबद्धबुद्धेः तस्य उपवासप्रतिनां तपोभिः अद्य त्वां लब्ध्वा अमृततृप्तिमाजां बहिरिन्द्रियाणां स्वं देवभूयं चरितार्थम् अस्तु // 1.1 //