________________ 78 मेषधीयचरितं महाकाव्यम् लज्जा=व्रीडा, अलोपि त्यक्ता, सा= तादृशी, अनौचिती=अनौचित्यं, नः= अस्माकं, शृण्वतामिति शेषः / चेतसि =चित्ते, चकास्तु-प्रकाशताम् / तुकिन्तु, तददोषतायां भैमीनिर्दोषितायां, लज्जात्यागस्येति शेषः / स्मरः कामः, साक्षी = साक्षाद्दष्टा, प्रमाणमिति भावः / यः = स्मरः, तांदमयन्तीम्, उन्माद्य - उन्मत्तां कृत्वा, तत् तत् = अनुचितं वचनम्, अवीवदत्-वादितवान् / लज्जात्यागः प्रकृतिस्थाया एव कुमार्या दोषो न तु कामोपहतचित्ताया इति भावः // 97 // ___ अनुवाद-ऐसा कहनेवाली दमयन्तीने जो लज्जाका त्याग किया, वह भले ही हमारे चित्तमें अनौचित्य प्रकाशित हो, परन्तु दमयन्तीकी निर्दोषितामें कामदेव साक्षी है, जिसने उनको उन्मत्त बनाकर ऐसा भाषण कराया // 97 // टिप्पणी-उक्तवत्या=5 ( वच् ) क्तवतु+की+टा / अलोपि-लुप् + लुङ+ त ( कर्ममें ) / अनौचिती- उचितस्यं भाव औचिती, उचित+ष्य, "हलस्तद्धितस्य" इससे यकारका लोप और "षिद्गीरादिभ्यश्च" इससे डीप / एक पक्षमें "औचित्यम्" ऐसा रूप भी होता है। न औचिती ( न०) / चकास्तुचकास+लोट् +तिप् / तददोषतायाम् =अविद्यमाना दोषो यस्य सः अदोषः ( नन बहु०), अदोषस्य भावः अदोषता, अदोष+तल+टाप् / तस्य (लज्जात्यागस्य ) अदोषता, तस्याम् (10 त० ) / ताम् =वद् धातुके पूर्व कर्तृपदका णिच होनेपर कर्मसंज्ञक होकर द्वितीया / उन्माद्य-उद्+म+ णि+क्त्वा (ल्यप्) / अवीवदत् वद्+णि+च+लुङ् + तिप् // 97 // पूर्वः स्मरस्पद्धितया प्रसून ननं द्वितीयो विरहाऽऽधिदूनम् // 18 // अन्वयः-पूर्वः हरः स्मरस्पद्धितया उन्मत्तं प्रसून, द्वितीयः स्मरश्च विरहाऽऽ. घिदूनम् उन्मत्तम् आसाद्य ( इत्यम् ) द्वौ अपि असीमां मुदम् उद्वहेते // 98 // व्याख्या-स्मरेण सा किमर्थमुन्मादितेति प्रश्नस्य सदृष्टान्तमुत्तरमाहउन्मत्तमिति / पूर्वः-प्रथमः, अभ्यहित इति भावः / हरः=महेश्वरः, स्मरस्पद्धितया=कामसङ्घर्षित्वेन, उन्मत्तम्-उन्मत्तनामकं, प्रसून-पुष्पं, धत्तूरमिति भावः, द्वितीयः अपरः, स्मरश्च = कामश्च, विरहाऽऽधिदून-वियोगमनोव्यथोपतप्तम्, उन्मत्तम् = उन्मादयुक्तं जनम्, आसाद्य-प्राप्य, इत्थं च द्वौ अपि-उभी अपि, हरस्मरावपीति भावः। असीमां= सीमारहिताम्, अपरिमितामिति भावः, मुदं =हर्षम्, उद्वहेतेधारयतः // 98 //