________________ 76 नैषधीयचरितं महाकाव्यम् क्यषः" इस सूत्रसे क्यषन्तसे आत्मनेपद, लट् +त / इस पद्यमें भी दृष्टान्त अलङ्कार है // 94 // घरातरासाहि मदर्थयाच्या कार्या न कार्याऽन्तरचम्बिचित्ते / तदाथितस्याऽनवबोधनिद्रा विभत्यंवज्ञाऽऽचरणस्य मुद्राम् // 65 // अन्वय:-( हे हंस ! ) धरातुरासाहि कार्याऽन्तरचुम्बिचित्ते सति मदर्थयाच्या न कार्या / ( तथा हि ) तदा अथितस्य अनवबोधनिद्रा अवज्ञाऽऽचरणस्य मुद्रां बिभर्ति / / 95 // ___व्याख्या-( हे हंस ! ) धरातुरासाहि=महीन्द्रे, नले, कार्यान्तरचुम्बिचित्ते= कर्मान्तरव्यासक्तमानसे सति, मदर्थयात्रा=मत्प्रयोजनप्रार्थना, न कार्या=नो विधेया, ( तथा हि ) तदा-तस्मिन् समये, कार्यान्तरव्यासङ्गकाल इति भावः / अथितस्य प्रार्थितस्य जनस्य, अनवबोधनिद्रा=अज्ञानरूपस्वापः, प्रार्थिताऽर्थज्ञानाऽभावः इति भावः / अवज्ञाऽऽचरणस्य-अनादरकरणस्य, मुद्रां= चिह्न, बिति-धारयति, अनादरप्रतीति करोतीति भावः // 95 // ___ अनुवाद-( हे हंस ! ) पृथ्वीके इन्द्र-( नल ) के दूसरे कार्यमें आसक्त होने के अवसरमें मेरे लिए प्रार्थना नहीं करनी चाहिए। क्योंकि उस समय प्रार्थना किये गये पुरुषका प्रार्थित विषयका अज्ञान, अनादर करनेके चिह्नको धारण करता है / / 95 // . टिप्पणी-धरातुरासाहि =तुतोर्तीति तुरः, "तुर त्वरणे" धातुसे क प्रत्यय / तुरं ( वेगवन्तम् ) साहयति (अभिभवति) इति तुरापाट, तुर-उपपदपूर्वक णिजन्त सह धातुसे क्विप्, “नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वी" इससे पूर्वपदका दीर्घ, "सहेः साडः सः" इससे मूर्धन्य षकार / "तुरापाण्मेघवाहनः" इत्यमरः / धरायाः तुरापाट्, तस्मिन् (प० त० ) / डि विभक्ति में साड् रूपके न रहनेसे षका अभाव / कार्यान्तरचुम्बिचित्ते= अन्यत् कार्य कार्यान्तरम् ( रूपक० ), तत चुम्बतीति कार्यान्तरचुम्बि, कार्यान्तर+चूबि+ णिनिः ( उपपद ) / तत् चित्तं यस्य सः कार्यान्तरचुम्बिचित्तः, तस्मिन् ( बहु० ) / मदर्थयाच्या=मह्यम् इयं मदर्था (च० त० ) / सा चाऽसो यात्रा (क० धा०)। कार्या=कृ+ ण्यत् =टाप् / अथितस्य =अर्थ+ णिच् +क्त + ङस् / अनवबोधनिद्रा=न अवबोध ( न०), स एव निद्रा ( रूपक० ) / अवज्ञाऽऽचरणस्य अवज्ञाया आचरणं, तस्य (10 त०)। विभर्तिभृ+लट् + तिप् // 95 //