________________ 68 . मैषधीयचरितं महाकाव्यम्। यत्-यस्मात् कारणात्, मदीयान् एव-मामकान् एव, असून्प्राणान्, मांसम्प्रदानभूताय भैम्य, अदित्सो:-दातुम् अनिच्छोः, तव=भवतः, कीतिधौतः= यशोधवलः, धर्म:=पुण्यं, करात्-हस्तात्, भ्रश्यति नश्यति, तव धर्मो यशश्च नश्यति एतन्न तवाहमिति भावः // 85 / / अनुवाद-ऐसे बद्धमुष्टि (कृपण) तुम्हें दीन पुरुषकी प्रीतिके लिए अपना जीवन भी देनेवाले शिवि आदियोंसे लज्जा नहीं होती है ? क्योंकि मेरे ही प्राणोंको मुझे देमेकी इच्छा नहीं करनेवाले तुम्हारा यशसे उज्ज्वल धर्म हाथसे भ्रष्ट होता है / 85 // टिप्पणी-ईदृशबद्धमुष्टे:= बद्धा मुष्टियेन सः (बहु०), ईदृशश्चाऽसी बद्धमुष्टिः, तस्य (क० धा०) / आर्तमुदे-आर्तानां मुत्, तस्यै (ष० त०)। स्वजीवं स्वस्य जीवः, तम् ( 10 त० ) / ददद्भयः-दा+लट् ( शतृ )+भ्यस् / दीनोंकी रक्षाके लिए अपना जीवन देनेवाले जैसे "कर्णस्त्वचं, शिविर्मासं, जीवं जीमूतवाहनः / . ददौ दधीचिरस्थीनि, किमदेयं महात्मनाम् // " (बृहच्छाङ्गंधर०) अर्थात् कर्णने सूर्यको अपना चर्म (चमड़ा), शिविने कबूतरको बचाने के लिए अपना मांस, जीमूतवाहनने शङ्खचूड़ नामक नागको बचाने के लिए अपना जीवन और दधीचिने वज्रके लिए देवताओंको अपना अस्थिसमूह दे दिया। महात्माओंके लिए क्या अदेय है ? मदीयान् =अस्मत् +छ ( ईयः )+शस् / अदित्सोः=दातुमिच्छु: दित्सुः, दा+सद् + उः / न दित्सुः, तस्य, ( नम्) / कीर्तिधौतः= कीर्त्या धौतः (तृ० त० ) / भ्रश्यति = "भ्रंशु अधःपतने" इस धातुसे लट्+तिप् // 85 // दत्त्वात्मजीवं त्वयि जीवदेऽपि शुध्यामि, जीवाऽधिकदे तु केन ? / विधेहि तन्मां त्वदृणेष्वशोधुममुद्रदारिद्रयसमुद्रमग्नाम् // 86 // अन्वयः-(हे हंस ! ) जीवदे त्वयि आत्मजीवं दत्त्वा अपि शुध्यामि, जीवाऽधिकदे तु ( त्वयि ) केन शुध्यामि ? तत् मां त्वदृणेषु अशोद्धम् अमुद्र- : दारिद्रयसमुद्रमग्नां विधेहि / / 86 / / ____ व्याख्या-( हे हंस ! ) जीवदे=प्राणदे, त्वयि = भवति, आत्मजीवं= स्वप्राणान्, दत्त्वा अपि =वितीर्य अपि, शुध्यामि = शुद्धा भवामि, अनृणा भवामीति भावः / परं जीवाऽधिकदे तु=प्राणाऽधिक-( नल )-दातरि तु, त्वयि - भवति विषये, केन=पदार्थेन, शुध्यामि= शुद्धा भवामि, अनृणा भवामि /