________________ तृतीयः सर्गः भावः / विधेये =विनीतजने, विविधम् = अनेकप्रकारं, वाम्यं वक्रता, कृत्वा अपि विधाय अपि, अलं पर्याप्तं, वाम्यं न कार्यमिति भावः / आश्रवतापदोत्थात् वचनस्थितत्वस्थानोत्पन्नात, अस्तखलोक्तिखेलात-निरस्तदुर्जनवादविनोदात्, यश.पथात् =कीर्तिमार्गाद, स्खलित्वा खल =न स्खलितव्यमिति भावः, नो चेद्धानिः स्यादिति भावः / / 84 // ___ अनुवाद-हे प्रिय ! हे विशेषज्ञ ! मेरी प्रार्थनाका लङ्घन मत करो। विनीतजनमें अनेक प्रकारकी कुटिलता भी मत करो। आज्ञाकारित्वपदसे उत्पन्न, दुर्जनका उक्तिरूप विनोदसे रहित कीर्तिमार्गसे तुम्हें स्खलित नहीं होना चाहिए / / 84 // टिप्पणी-प्रियः = प्रीणातीति प्रियः, तत्सम्बुद्धी, प्री+कः / विज्ञ = विशेषेण जानातीति विज्ञस्तत्सम्बुद्धी, वि+ज्ञा+कः / याच्चां-याच + अ +टाप् / विधेये "विधेयो विनयग्राही वचनेस्थित आश्रवः" इत्यमरः। वाम्यं वामस्य भावो वाम्यं, तत्, वाम + ष्यन् / आश्रवतापदोत्थात्-आश्रवस्य भावः आश्रवता, आश्रव+तल+टाप् / आश्रवता एव पदम् (रूपक०)। आश्रवतापदाद उत्तिष्ठतीति आश्रवतापदोत्थः, आश्रवतापद+उद्+स्था+कः, तस्मात् / अस्तखलोक्तिखेलात खलस्य उक्तिः (10 त०) / खलोक्तेः खेला (१०त०), "क्रीडा च कूर्दनम्" इत्यमरः / अस्ता खलोक्तिखेला येन सः, तस्मात् (बहु०)। यशःपथात् = यशसः पन्था यशःपथः, तस्मात् (प० त०), "ऋक्पूरब्धूःपथा-' मानक्षे” इस सूत्रसे समासान्त अप्रत्यय / स्खलित्वा-प्रतिषेधाऽर्थक "खल" पदके योगमें स्खल धातुसे "अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा" इससे क्त्वा प्रत्यय, इसी तरह "कृत्वा" इस पदमें भी "अलम्" पदके योगमें क्त्वा प्रत्यय हुआ है / / 84 // स्वजीवमप्यातमुदे दद्भ्यस्तव प्रपा नेशबद्धमुष्टेः। मां मदीयान् यदसूनवित्सोधर्मः कराद् भ्रश्यति कीतिधौतः // 85 // अन्वयः- ईदृशबद्धमुष्टेः तव आर्तमुदे स्वजीवम् अपि ददद्भ्यः त्रपा न ? यत् मदीयान् एव असून मह्यम् अदित्सोः तव कीर्तिधौतो धर्मः करात भ्रश्यति / / 85 // ___ व्याल्या-( हे हंस ! ) ईदृशबद्धमुष्टे:= ईदृङ्नद्धमुष्टिकस्य, कृपणस्येति भावः / तव = भवतः, आर्तमुदे= दीनहर्षाय, याचकाऽभिलाषपू] इति भावः / स्वजीवम् आत्मजीवनम् अपि, ददद्भ्यः-वितरद्भयः, स्वप्राणव्ययेन परं रक्षद्भध इति भावः, जीमूतवाहनादिभ्य इति शेषः / प्रपा नलज्जा न ? इति काकुः /