________________ नैषधीयचरितं महाकाव्यम् अभिधाके प्रस्तुत अर्थके नियन्त्रणसे तत्पदार्थ ( ब्रह्म ) के श्रवण, मनन और निदिध्यासनसे सम्पन्न पुरुषका ब्रह्मप्राप्ति और दु:खनिवृत्तिरूप लक्षणवाला मोक्ष गुरुके अधीन ही है, ऐसे अर्थान्तरकी प्रतीतिरूप ध्वनि ही है / / 82 // ____ सञ्चीयतामाश्रुतपालनोत्यं मत्प्राणविश्राणननं च पुण्यम् / निवार्यतामार्य ! वृथा विशङ्का, भद्रेऽपि मुद्रेयमये ! भृशं का // 83 // अन्वय:-( हे हंस ! ) आश्रुतपालनोत्थं मत्प्राणविश्राणनजं च पुण्यं सञ्चीयताम् / हे आर्य ! वृथा विशङ्का निवार्यताम् / अये ! भद्रे अपि भृशं का इयं मुद्रा ? // 83 // ____ व्याख्या-( हे हंस ! ) आश्रुतपालनोत्थम् =अङ्गीकृतार्थाऽनुष्ठानजनितं, मत्प्राणविश्राणनजं च-मदसुदानजनितं च, नलेन सह मत्सङ्घटनादिति शेषः / पुण्यं = सुकृतं, सञ्चीयतां सङ्गृह्यताम् / हे आर्य != हे श्रेष्ठ ! वृथा व्यर्थप्राया, विशङ्कासन्देहः, "पितुनियोगेने"ति पद्यप्रतिपादितेति शेषः / निवार्यतां - दूरतस्त्यज्यताम् / अये ! अङ्ग, भद्रे अपि= कल्याणरूपे विषये अपि, भृशम् = अत्यर्थ, का=कीदृशी, इयम् =एषा, मुदा औदासीन्यम् / श्रेयसि विषये नोदासितव्यमिति भावः / / 83 // ___ अनुवाद-(हे हंस !) अङ्गीकृत विषयके संपादनसे और मुझे प्राणदान कर उत्पन्न पुण्यका संचय करो। हे आर्य ! व्यर्थ सन्देहको छोड़ दो। कल्याणविषयमें भी यह कैसी उदासीन मुद्रा है ? / / 83 / / टिप्पणी-आश्रुतपालनोत्थम् =आश्रुतस्य पालनम् (10 त०), "अङ्गीकृतमाश्रुतं प्रतिज्ञातम्" इत्यमरः / आश्रुतपालनात् उत्तिष्ठतीति, आश्रुतपालन+ उद् + स्था+क. ( उपपद०)। सञ्चीयतां-सम् + चि+लोट + यक्+त, ( कर्ममें ) / विशङ्का विरुद्धा शङ्का ( गति० ) / निवार्यतां= नि+a+ णि+लोट्+यक् + त ( कर्ममें ) // 83 // अलं विलय प्रिय ! विज्ञ ! यानां कृत्वाऽपि वाम्यं विविधं विधेये। यशःपथादाश्रवतापदोत्यात् खलु स्खलित्वाऽस्तखलोक्तिखेलात् // 8 // अन्वयः-हे प्रिय ! हे विज्ञ ! याच्यां विलङ्घय अलम् / विधेये विविधं वाम्यं कृत्वा अपि अलम् / आश्रक्तापदोत्थात् अस्तखलोक्तिखेलात् यशःपथात् स्खलित्वा खलु // 4 // व्याख्या-हे प्रिय !=हे प्रियङ्कर ! हे विज्ञ!=हे विशेषज्ञ ! याच्यांप्रार्थना, विलङ्घय अतिक्रम्य, अलं = पर्याप्तं, प्रार्थना-भङ्गो न कार्य इति