________________ तृतीयः सर्गः श्रेष्ठः, पप्रमुखः=पमाननः, पद्मनिधिश्च, एक:=प्रमुखः, एव, नलादन्यत्र कुत्रापि ममाऽभिलाषो नाऽस्ति, किमुत युवानन्तर इति भावः / / 81 // ___अनुवाद-नल में एकमात्र लब्ध मेरे हृदय में अमूल्य चिन्तामणि रत्नको भी पानेकी चिन्ता नहीं है। उसी तरह धनके विषय में भी मेरे वे नल, त्रैलोक्यमें श्रेष्ठ कमलतुल्य मुखवाले पद्मनिधिके समान एकमात्र हैं / / 81 / / ____ टिप्पणी-तदेकलुब्धे = एकं च तत् लुब्धम् ( क० धा० ) / तस्मिन् एकलुब्धं, तस्मिन् (स० त०) / अनर्घम् अविद्यमानः अर्घः यस्य, तम् (नम् बहु०)। "मूल्ये पूजाविधावर्घः" इत्यमरः / लेब् = लभ् + तुमुन् / त्रिलोकीसार:त्रयाणां लोकानां समाहारः त्रिलोकी ( द्विगु०), त्रिलोक्याः सारः (प० त०)। पद्ममुखः पद्यम् इव मुखं यस्य सः (बहु०) / अथवा पमः ( निधिः ), मुखम् ( आदिः ) यस्य सः (बहु०)। इस पद्यमें श्लेष अलङ्कार है // 81 // श्रुतश्च दृष्टश्च हरित्सु मोहाद् ध्यातच नीरन्ध्रितबुबिधारम् / . ममाऽच तत्प्राप्तिरसुव्ययो वा हस्ते तवाऽऽस्ते द्वयमेव शेषः // 82 // अन्वयः- ( सः ) श्रुतः मोहात् हरित्सु दृष्टः नीरन्ध्रितबुद्धिधारं ध्यातश्च / अद्य मम तत्प्राप्तिः असुव्ययो वा द्वयम् एव शेषः तव हस्ते आस्ते // 82 // ____ व्याख्या-(सः=नल: ) श्रुतः-आकणितः, दूतद्विजादिमुखादिति शेषः / मोहात् =भ्रान्ते:, हरित्सु-प्राच्यादिदिक्षु, दृष्ट:- अवलोकितः, नीरन्ध्रितबुद्धिधारं=निरन्तरीकृतनलविषयकबुद्धिप्रवाहं यथा तथा, ध्यातश्च-ध्यानगोवरीकृतः, चिन्तित इति भावः / अथ अद्य =अस्मिन् दिने, मम=भैम्याः, तत्प्राप्तिः नलासादनम्, असुव्ययो वा=प्राणत्यागो वा, द्वयम् एव द्वितयम् एव, द्वयोरन्यतर एवेति भावः / शेषः-कार्यशेषः, सव-भवतः, हस्ते करे, मास्ते -तिष्ठति, त्वदधीन इति भावः / / 82 // अनुवाद-महाराज नलको मैंने दूत, ब्राह्मण आदिके मुखसे सुन लिया है और भ्रान्तिसे दशों दिशाओं में देख भी लिया है तथा नलके विषयमें बुरिके प्रवाहको निरन्तर लगाकर ध्यान भी किया है। आज उनकी प्राप्ति वा प्राणत्याग दोनोंमेंसे एक कायं तुम्हारे हाथ में है // 82 // ___ टिप्पणी-मोहात् =हेतुमें पञ्चमी / नीरन्ध्रितबुद्धिधारं=बुद्धेर्धारा (10 त०)। नीरन्ध्रिता बुद्धिधारा यस्मिन्कर्मणि तद्यथा तथा (बहु०, क्रि० वि०)। ध्यात:-ध्य+क्तः / तत्प्राप्तिः तस्य प्राप्तिः (10 त०)। असुव्यय:मसुनां व्ययः (10 त०)। द्वयम् द्वितियप् ( अयच् ) / इस पचमें 12 नं. 10