SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ मेषधीयचरित महाकाव्यम् - अन्वयः-(हे हंस !) तदेकदासीत्वपदात् उदने मदीप्सिते तव विधित्सुता साधु / नलिनी सुधाऽऽकरेण अपि अहेलिना सुधाकरेण किं विधत्ते ? / / 80 / / व्याख्या-(हे हंस ! ) तदेकदासीत्वपदात्न लकसे विकात्वाऽधिकारात्, उदग्रे=उन्नते, अधिक इति भावः / मदीप्सिते मदभीष्टे, नलपत्नीत्वरूप इति भावः / तव - भवतः, विधित्सुता=चिकीर्षुता, साधु उचितम् / दृष्टान्त स्वोक्ति समर्थयते अहेलिनेति / नलिनी कमलिनी, सुधाऽऽकरेण अपि- अमृताधारेण अपि, अहेलिना=हेलीतरेण, सूर्यभिन्नेनेति भावः / सुधाकरेण =चन्द्रमसा, कि विधत्ते किं करोति, यथा नलिन्याश्चन्द्रमसा तथैव ममाऽपि नलभिन्नेन यूना न प्रयोजनमिति भावः // 80 // . अनुवाद-(हे हंस !) नलके एकदासीत्वरूप अधिकारसे अधिक मेरे अभीष्ट ( पत्नीत्वरूप ) विषयमें तुम्हारी कार्यसम्पादकता उचित है / जैसे कि कमलिनी अमृतके आधार होनेपर भी सूर्यसे भिन्न चन्द्रसे क्या करती है ? // 80 // टिप्पणी-तदेकदासीत्वपदात् =एका चाऽसौ दासी ( क० धा० ), तस्य एकदासी ( ष० त० ), तस्या भावः तदेकदासीत्वम्, तदेकदासी+त्व / तदेव पदं, तस्मात् ( रूपक० ) / मदीप्सिते मम ईप्सितं, तस्मिन् (प० त०)। विधित्सुता=विधातुमिच्छुः विधित्सुः, वि+धा+सन् + उः / विधित्सोर्भावः, विधित्सु+तल+टाप् / सुधाकरेण=सुधाया आकरः, तेन (ष० त०)। अहेलिना=न हेलि: अहेलिः, तेन ( नन्०), यहाँपर तदन्यत्व रूप अर्थमें नन् हैं / "भगस्त्वष्टाय॑माहंसो हेलिस्तेजोनिधिहरिः / " इति भविष्यपुराणे / सूर्यनामानि यहाँपर पहला "सुधाकर" शब्द योगिक और दूसरा अयोगिक है, इस. लिए पुनरुक्ति नहीं है / इस पद्यमें 'दृष्टान्त' अलङ्कार है // 8 // तकलाधे हवि मेऽस्ति लब्धं चिन्ता न चिन्तामणिमप्यनर्धम् / वित्त ममेकः स नलस्त्रिलोकोसारो निधिः पवमुखः स एव // 81 // अन्वयः-तदेकलुब्धे मे हदि अनर्घ चिन्तामणिम् अपि लब्धं चिन्ता न अस्ति / ( तथा ) वित्ते अपि मम स नलः त्रिलोकीसारः पप्रमुखः एकः एव // 81 // . व्याल्या-तदेकलुब्धे नलकलोलुपे, मे- मम, हृदि हृदये, अनर्घम् = अमूल्यं, चिन्तामणिम् अपि चिन्तामणिनामकं रत्नम् अपि, लब्धं प्राप्तुं, चिन्ता=विचारः, न अस्ति-नो वर्तते / तथा वित्ते अपि=धने अपि, मम= दमयन्त्याः , स: पूर्वोक्तः, प्रसिद्धो वा। नल: नैषधः, त्रिलोकीसार:-प्रैलोक्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy